-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10 Paṭācārātherīapadāna
Ekūposathikavagga
Paṭācārātherīapadāna
468.
| 644 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
469.
| 645 Tadāhaṃ haṃsavatiyaṃ, |
| jātā seṭṭhikule ahuṃ; |
| Nānāratanapajjote, |
| mahāsukhasamappitā. |
470.
| 646 Upetvā taṃ mahāvīraṃ, |
| assosiṃ dhammadesanaṃ; |
| Tato jātapasādāhaṃ, |
| upesiṃ saraṇaṃ jinaṃ. |
471.
| 647 Tato vinayadhārīnaṃ, |
| aggaṃ vaṇṇesi nāyako; |
| Bhikkhuniṃ lajjiniṃ tādiṃ, |
| kappākappavisāradaṃ. |
472.
| 648 Tadā muditacittāhaṃ, |
| taṃ ṭhānamabhikaṅkhinī; |
| Nimantetvā dasabalaṃ, |
| sasaṃghaṃ lokanāyakaṃ. |
473.
| 649 Bhojayitvāna sattāhaṃ, |
| daditvāva ticīvaraṃ; |
| Nipacca sirasā pāde, |
| idaṃ vacanamabraviṃ. |
474.
| 650 ‘Yā tayā vaṇṇitā vīra, |
| ito aṭṭhamake muni; |
| Tādisāhaṃ bhavissāmi, |
| yadi sijjhati nāyaka’. |
475.
| 651 Tadā avoca maṃ satthā, |
| ‘bhadde mā bhāyi assasa; |
| Anāgatamhi addhāne, |
| lacchase taṃ manorathaṃ. |
476.
| 652 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
477.
| 653 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Paṭācārāti nāmena, |
| hessati satthu sāvikā’. |
478.
| 654 Tadāhaṃ muditā hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacittā paricariṃ, |
| sasaṃghaṃ lokanāyakaṃ. |
479.
| 655 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
480.
| 656 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
481.
| 657 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
482.
| 658 Tassāsiṃ tatiyā dhītā, |
| bhikkhunī iti vissutā; |
| Dhammaṃ sutvā jinaggassa, |
| pabbajjaṃ samarocayiṃ. |
483.
| 659 Anujāni na no tāto, |
| agāreva tadā mayaṃ; |
| Vīsavassasahassāni, |
| vicarimha atanditā. |
484.
| 660 Komāribrahmacariyaṃ, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| muditā sattadhītaro. |
485.
| 661 Samaṇī samaṇaguttā ca, |
| bhikkhunī bhikkhudāyikā; |
| Dhammā ceva sudhammā ca, |
| sattamī saṃghadāyikā. |
486.
| 662 Ahaṃ uppalavaṇṇā ca, |
| khemā bhaddā ca bhikkhunī; |
| Kisāgotamī dhammadinnā, |
| visākhā hoti sattamī. |
487.
| 663 Tehi kammehi sukatehi, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
488.
| 664 Pacchime ca bhave dāni, |
| jātā seṭṭhikule ahaṃ; |
| Sāvatthiyaṃ puravare, |
| iddhe phīte mahaddhane. |
489.
| 665 Yadā ca yobbanūpetā, |
| vitakkavasagā ahaṃ; |
| Naraṃ jārapatiṃ disvā, |
| tena saddhiṃ agacchahaṃ. |
490.
| 666 Ekaputtapasūtāhaṃ, |
| dutiyo kucchiyā mamaṃ; |
| Tadāhaṃ mātāpitaro, |
| okkhāmīti sunicchitā. |
491.
| 667 Nārocesiṃ patiṃ mayhaṃ, |
| tadā tamhi pavāsite; |
| Ekikā niggatā gehā, |
| gantuṃ sāvatthimuttamaṃ. |
492.
| 668 Tato me sāmi āgantvā, |
| sambhāvesi pathe mamaṃ; |
| Tadā me kammajā vātā, |
| uppannā atidāruṇā. |
493.
| 669 Uṭṭhito ca mahāmegho, |
| pasūtisamaye mama; |
| Dabbatthāya tadā gantvā, |
| sāmi sappena mārito. |
494.
| 670 Tadā vijātadukkhena, |
| anāthā kapaṇā ahaṃ; |
| Kunnadiṃ pūritaṃ disvā, |
| gacchantī sakulālayaṃ. |
495.
| 671 Bālaṃ ādāya atariṃ, |
| pārakūle ca ekakaṃ; |
| Sāyetvā bālakaṃ puttaṃ, |
| itaraṃ taraṇāyahaṃ. |
496.
| 672 Nivattā ukkuso hāsi, |
| taruṇaṃ vilapantakaṃ; |
| Itarañca vahī soto, |
| sāhaṃ sokasamappitā. |
497.
| 673 Sāvatthinagaraṃ gantvā, |
| assosiṃ sajane mate; |
| Tadā avocaṃ sokaṭṭā, |
| mahāsokasamappitā. |
498.
| 674 ‘Ubho puttā kālaṅkatā, |
| panthe mayhaṃ patī mato; |
| Mātā pitā ca bhātā ca, |
| ekacitamhi ḍayhare’. |
499.
| 675 Tadā kisā ca paṇḍu ca, |
| anāthā dīnamānasā; |
| Ito tato bhamantīhaṃ, |
| addasaṃ narasārathiṃ. |
500.
| 676 Tato avoca maṃ satthā, |
| ‘putte mā soci assasa; |
| Attānaṃ te gavesassu, |
| kiṃ niratthaṃ vihaññasi. |
501.
| 677 Na santi puttā tāṇāya, |
| na ñātī napi bandhavā; |
| Antakenādhipannassa, |
| natthi ñātīsu tāṇatā’. |
502.
| 678 Taṃ sutvā munino vākyaṃ, |
| paṭhamaṃ phalamajjhagaṃ; |
| Pabbajitvāna naciraṃ, |
| arahattamapāpuṇiṃ. |
503.
| 679 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Paracittāni jānāmi, |
| satthusāsanakārikā. |
504.
| 680 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Khepetvā āsave sabbe, |
| visuddhāsiṃ sunimmalā. |
505.
| 681 Tatohaṃ vinayaṃ sabbaṃ, |
| santike sabbadassino; |
| Uggahiṃ sabbavitthāraṃ, |
| byāhariñca yathātathaṃ. |
506.
| 682 Jino tasmiṃ guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ; |
| ‘Aggā vinayadhārīnaṃ, |
| paṭācārāva ekikā’. |
507.
| 683 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
508.
| 684 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
509.
| 685 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
510.
| 686 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
511.
| 687 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (641) |
688 Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.
689 Paṭācārātheriyāpadānaṃ dasamaṃ.
690 Ekūposathikavaggo dutiyo.
691 Tassuddānaṃ
| 692 Ekūposathikā ceva, |
| saḷalā cātha modakā; |
| Ekāsanā pañcadīpā, |
| naḷamālī ca gotamī. |
| 693 Khemā uppalavaṇṇā ca, |
| paṭācārā ca bhikkhunī; |
| Gāthā satāni pañceva, |
| nava cāpi taduttari. |