-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8 Khemātherīapadāna
Ekūposathikavagga
Khemātherīapadāna
289.
| 460 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
290.
| 461 Tadāhaṃ haṃsavatiyaṃ, |
| jātā seṭṭhikule ahuṃ; |
| Nānāratanapajjote, |
| mahāsukhasamappitā. |
291.
| 462 Upetvā taṃ mahāvīraṃ, |
| assosiṃ dhammadesanaṃ; |
| Tato jātappasādāhaṃ, |
| upemi saraṇaṃ jinaṃ. |
292.
| 463 Mātaraṃ pitarañcāhaṃ, |
| āyācitvā vināyakaṃ; |
| Nimantayitvā sattāhaṃ, |
| bhojayiṃ sahasāvakaṃ. |
293.
| 464 Atikkante ca sattāhe, |
| mahāpaññānamuttamaṃ; |
| Bhikkhuniṃ etadaggamhi, |
| ṭhapesi narasārathi. |
294.
| 465 Taṃ sutvā muditā hutvā, |
| puno tassa mahesino; |
| Kāraṃ katvāna taṃ ṭhānaṃ, |
| paṇipacca paṇīdahiṃ. |
295.
| 466 Tato mama jino āha, |
| ‘sijjhataṃ paṇidhī tava; |
| Sasaṃghe me kataṃ kāraṃ, |
| appameyyaphalaṃ tayā. |
296.
| 467 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
297.
| 468 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Etadaggamanuppattā, |
| khemā nāma bhavissati’. |
298.
| 469 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpagā ahaṃ. |
299.
| 470 Tato cutā yāmamagaṃ, |
| tatohaṃ tusitaṃ gatā; |
| Tato ca nimmānaratiṃ, |
| vasavattipuraṃ tato. |
300.
| 471 Yattha yatthūpapajjāmi, |
| tassa kammassa vāhasā; |
| Tattha tattheva rājūnaṃ, |
| mahesittamakārayiṃ. |
301.
| 472 Tato cutā manussatte, |
| rājūnaṃ cakkavattinaṃ; |
| Maṇḍalīnañca rājūnaṃ, |
| mahesittamakārayiṃ. |
302.
| 473 Sampattiṃ anubhotvāna, |
| devesu manujesu ca; |
| Sabbattha sukhitā hutvā, |
| nekakappesu saṃsariṃ. |
303.
| 474 Ekanavutito kappe, |
| vipassī lokanāyako; |
| Uppajji cārudassano, |
| sabbadhammavipassako. |
304.
| 475 Tamahaṃ lokanāyakaṃ, |
| upetvā narasārathiṃ; |
| Dhammaṃ bhaṇitaṃ sutvāna, |
| pabbajiṃ anagāriyaṃ. |
305.
| 476 Dasavassasahassāni, |
| tassa vīrassa sāsane; |
| Brahmacariyaṃ caritvāna, |
| yuttayogā bahussutā. |
306.
| 477 Paccayākārakusalā, |
| catusaccavisāradā; |
| Nipuṇā cittakathikā, |
| satthusāsanakārikā. |
307.
| 478 Tato cutāhaṃ tusitaṃ, |
| upapannā yasassinī; |
| Abhibhomi tahiṃ aññe, |
| brahmacārīphalenahaṃ. |
308.
| 479 Yattha yatthūpapannāhaṃ, |
| mahābhogā mahaddhanā; |
| Medhāvinī rūpavatī, |
| vinītaparisāpi ca. |
309.
| 480 Bhavāmi tena kammena, |
| yogena jinasāsane; |
| Sabbā sampattiyo mayhaṃ, |
| sulabhā manaso piyā. |
310.
| 481 Yopi me bhavate bhattā, |
| yattha yattha gatāyapi; |
| Vimāneti na maṃ koci, |
| paṭipattibalena me. |
311.
| 482 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Nāmena koṇāgamano, |
| uppajji vadataṃ varo. |
312.
| 483 Tadā hi bārāṇasiyaṃ, |
| susamiddhakulappajā; |
| Dhanañjānī sumedhā ca, |
| ahampi ca tayo janā. |
313.
| 484 Saṃghārāmamadāsimha, |
| dānasahāyikā pure; |
| Saṃghassa ca vihārampi, |
| uddissa kārikā mayaṃ. |
314.
| 485 Tato cutā mayaṃ sabbā, |
| tāvatiṃsūpagā ahuṃ; |
| Yasasā aggataṃ pattā, |
| manussesu tatheva ca. |
315.
| 486 Imasmiṃyeva kappamhi, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
316.
| 487 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
317.
| 488 Tassāsiṃ jeṭṭhikā dhītā, |
| samaṇī iti vissutā; |
| Dhammaṃ sutvā jinaggassa, |
| pabbajjaṃ samarocayiṃ. |
318.
| 489 Anujāni na no tāto, |
| agāreva tadā mayaṃ; |
| Vīsavassasahassāni, |
| vicarimha atanditā. |
319.
| 490 Komāribrahmacariyaṃ, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| muditā satta dhītaro. |
320.
| 491 Samaṇī samaṇaguttā ca, |
| bhikkhunī bhikkhudāyikā; |
| Dhammā ceva sudhammā ca, |
| sattamī saṃghadāyikā. |
321.
| 492 Ahaṃ uppalavaṇṇā ca, |
| paṭācārā ca kuṇḍalā; |
| Kisāgotamī dhammadinnā, |
| visākhā hoti sattamī. |
322.
| 493 Kadāci so narādicco, |
| dhammaṃ desesi abbhutaṃ; |
| Mahānidānasuttantaṃ, |
| sutvā taṃ pariyāpuṇiṃ. |
323.
| 494 Tehi kammehi sukatehi, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
324.
| 495 Pacchime ca bhave dāni, |
| sākalāya puruttame; |
| Rañño maddassa dhītāmhi, |
| manāpā dayitā piyā. |
325.
| 496 Saha me jātamattamhi, |
| khemaṃ tamhi pure ahu; |
| Tato khemāti nāmaṃ me, |
| guṇato upapajjatha. |
326.
| 497 Yadāhaṃ yobbanaṃ pattā, |
| rūpalāvaññabhūsitā; |
| Tadā adāsi maṃ tāto, |
| bimbisārassa rājino. |
327.
| 498 Tassāhaṃ suppiyā āsiṃ, |
| rūpake lāyane ratā; |
| Rūpānaṃ dosavādīti, |
| na upesiṃ mahādayaṃ. |
328.
| 499 Bimbisāro tadā rājā, |
| mamānuggahabuddhiyā; |
| Vaṇṇayitvā veḷuvanaṃ, |
| gāyake gāpayī mamaṃ. |
329.
| 500 Rammaṃ veḷuvanaṃ yena, |
| na diṭṭhaṃ sugatālayaṃ; |
| Na tena nandanaṃ diṭṭhaṃ, |
| iti maññāmase mayaṃ. |
330.
| 501 Yena veḷuvanaṃ diṭṭhaṃ, |
| naranandananandanaṃ; |
| Sudiṭṭhaṃ nandanaṃ tena, |
| amarindasunandanaṃ. |
331.
| 502 Vihāya nandanaṃ devā, |
| otaritvā mahītalaṃ; |
| Rammaṃ veḷuvanaṃ disvā, |
| na tappanti suvimhitā. |
332.
| 503 Rājapuññena nibbattaṃ, |
| buddhapuññena bhūsitaṃ; |
| Ko vattā tassa nissesaṃ, |
| vanassa guṇasañcayaṃ. |
333.
| 504 Taṃ sutvā vanasamiddhaṃ, |
| mama sotamanoharaṃ; |
| Daṭṭhukāmā tamuyyānaṃ, |
| rañño ārocayiṃ tadā. |
334.
| 505 Mahatā parivārena, |
| tadā ca so mahīpati; |
| Maṃ pesesi tamuyyānaṃ, |
| dassanāya samussukaṃ. |
335.
| 506 ‘Gaccha passa mahābhoge, |
| vanaṃ nettarasāyanaṃ; |
| Yaṃ sadā bhāti siriyā, |
| sugatābhānurañjitaṃ’. |
336.
| 507 ‘Yadā ca piṇḍāya muni, |
| giribbajapuruttamaṃ; |
| Paviṭṭhohaṃ tadāyeva, |
| vanaṃ daṭṭhumupāgamiṃ’. |
337.
| 508 Tadā taṃ phullavipinaṃ, |
| nānābhamarakūjitaṃ; |
| Kokilāgītasahitaṃ, |
| mayūragaṇanaccitaṃ. |
338.
| 509 Appasaddamanākiṇṇaṃ, |
| nānācaṅkamabhūsitaṃ; |
| Kuṭimaṇḍapasaṃkiṇṇaṃ, |
| yogīvaravirājitaṃ. |
339.
| 510 Vicarantī amaññissaṃ, |
| ‘saphalaṃ nayanaṃ mama’; |
| Tatthāpi taruṇaṃ bhikkhuṃ, |
| yuttaṃ disvā vicintayiṃ. |
340.
| 511 ‘Īdise vipine ramme, |
| ṭhitoyaṃ navayobbane; |
| Vasantamiva kantena, |
| rūpena ca samanvito. |
341.
| 512 Nisinno rukkhamūlamhi, |
| muṇḍo saṅghāṭipāruto; |
| Jhāyate vatayaṃ bhikkhu, |
| hitvā visayajaṃ ratiṃ. |
342.
| 513 Nanu nāma gahaṭṭhena, |
| kāmaṃ bhutvā yathāsukhaṃ; |
| Pacchā jiṇṇena dhammoyaṃ, |
| caritabbo subhaddako’. |
343.
| 514 ‘Suññakan’ti viditvāna, |
| ‘gandhagehaṃ jinālayaṃ’; |
| Upetvā jinamaddakkhaṃ, |
| udayantaṃva bhākaraṃ. |
344.
| 515 Ekakaṃ sukhamāsīnaṃ, |
| bījamānaṃ varitthiyā; |
| Disvānevaṃ vicintesiṃ, |
| ‘nāyaṃ lūkho narāsabho. |
345.
| 516 Sā kaññā kanakābhāsā, |
| padumānanalocanā; |
| Bimboṭṭhī kundadasanā, |
| manonettarasāyanā. |
346.
| 517 Hemadolābhasavanā, |
| kalikākārasutthanī; |
| Vedimajjhāva sussoṇī, |
| rambhoru cārubhūsanā. |
347.
| 518 Rattaṃsakupasambyānā, |
| nīlamaṭṭhanivāsanā; |
| Atappaneyyarūpena, |
| hāsabhāvasamanvitā’. |
348.
| 519 Disvā tamevaṃ cintesiṃ, |
| ‘ahoyamabhirūpinī; |
| Na mayānena nettena, |
| diṭṭhapubbā kudācanaṃ’. |
349.
| 520 Tato jarābhibhūtā sā, |
| vivaṇṇā vikatānanā; |
| Bhinnadantā setasirā, |
| salālā vadanāsuci. |
350.
| 521 Saṃkhittakaṇṇā setakkhī, |
| lambāsubhapayodharā; |
| Valivitatasabbaṅgī, |
| sirāvitatadehinī. |
351.
| 522 Nataṅgā daṇḍadutiyā, |
| upphāsulikatā kisā; |
| Pavedhamānā patitā, |
| nissasantī muhuṃ muhuṃ. |
352.
| 523 Tato me āsi saṃvego, |
| abbhuto lomahaṃsano; |
| ‘Dhiratthu rūpaṃ asuciṃ, |
| ramante yattha bālisā’. |
353.
| 524 Tadā mahākāruṇiko, |
| disvā saṃviggamānasaṃ; |
| Udaggacitto sugato, |
| imā gāthā abhāsatha. |
354.
| 525 ‘Āturaṃ asuciṃ pūtiṃ, |
| passa kheme samussayaṃ; |
| Uggharantaṃ paggharantaṃ, |
| bālānaṃ abhinanditaṃ. |
355.
| 526 Asubhāya cittaṃ bhāvehi, |
| ekaggaṃ susamāhitaṃ; |
| Sati kāyagatā tyatthu, |
| nibbidā bahulā bhava. |
356.
| 527 Yathā idaṃ tathā etaṃ, |
| yathā etaṃ tathā idaṃ; |
| Ajjhattañca bahiddhā ca, |
| kāye chandaṃ virājaya. |
357.
| 528 Animittañca bhāvehi, |
| mānānusayamujjaha; |
| Tato mānābhisamayā, |
| upasantā carissasi. |
358.
| 529 Ye rāgarattānupatanti sotaṃ, |
| Sayaṃ kataṃ makkaṭakova jālaṃ; |
| Etampi chetvāna paribbajanti, |
| Anapekkhino kāmasukhaṃ pahāya’. |
359.
| 530 Tato kallitacittaṃ maṃ, |
| ñatvāna narasārathi; |
| Mahānidānaṃ desesi, |
| suttantaṃ vinayāya me. |
360.
| 531 Sutvā suttantaseṭṭhaṃ taṃ, |
| pubbasaññamanussariṃ; |
| Tattha ṭhitāvahaṃ santī, |
| dhammacakkhuṃ visodhayiṃ. |
361.
| 532 Nipatitvā mahesissa, |
| pādamūlamhi tāvade; |
| Accayaṃ desanatthāya, |
| idaṃ vacanamabraviṃ. |
362.
| 533 ‘Namo te sabbadassāvī, |
| namo te karuṇākara; |
| Namo te tiṇṇasaṃsāra, |
| namo te amataṃdada. |
363.
| 534 Diṭṭhigahanapakkhandā, |
| kāmarāgavimohitā; |
| Tayā sammā upāyena, |
| vinītā vinaye ratā. |
364.
| 535 Adassanena vibhogā, |
| tādisānaṃ mahesinaṃ; |
| Anubhonti mahādukkhaṃ, |
| sattā saṃsārasāgare. |
365.
| 536 Yadāhaṃ lokasaraṇaṃ, |
| araṇaṃ araṇantaguṃ; |
| Nāddasāmi adūraṭṭhaṃ, |
| desayāmi tamaccayaṃ. |
366.
| 537 Mahāhitaṃ varadadaṃ, |
| ahitoti visaṅkitā; |
| Nopesiṃ rūpaniratā, |
| desayāmi tamaccayaṃ’. |
367.
| 538 Tadā madhuranigghoso, |
| mahākāruṇiko jino; |
| Avoca tiṭṭha khemeti, |
| siñcanto amatena maṃ. |
368.
| 539 Tadā paṇamya sirasā, |
| katvā ca naṃ padakkhiṇaṃ; |
| Gantvā disvā narapatiṃ, |
| idaṃ vacanamabraviṃ. |
369.
| 540 ‘Aho sammā upāyo te, |
| cintitoyamarindama; |
| Vanadassanakāmāya, |
| diṭṭho nibbānato muni. |
370.
| 541 Yadi te ruccate rāja, |
| sāsane tassa tādino; |
| Pabbajissāmi rūpehaṃ, |
| nibbinnā munivāṇinā’. |
542 Dutiyaṃ bhāṇavāraṃ.
371.
| 543 Añjaliṃ paggahetvāna, |
| tadāha sa mahīpati; |
| ‘Anujānāmi te bhadde, |
| pabbajjā tava sijjhatu’. |
372.
| 544 Pabbajitvā tadā cāhaṃ, |
| addhamāse upaṭṭhite; |
| Dīpodayañca bhedañca, |
| disvā saṃviggamānasā. |
373.
| 545 Nibbinnā sabbasaṅkhāre, |
| paccayākārakovidā; |
| Caturoghe atikkamma, |
| arahattamapāpuṇiṃ. |
374.
| 546 Iddhīsu ca vasī āsiṃ, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī cāpi bhavāmahaṃ. |
375.
| 547 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
376.
| 548 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Parisuddhaṃ mama ñāṇaṃ, |
| uppannaṃ buddhasāsane. |
377.
| 549 Kusalāhaṃ visuddhīsu, |
| kathāvatthuvisāradā; |
| Abhidhammanayaññū ca, |
| vasippattāmhi sāsane. |
378.
| 550 Tato toraṇavatthusmiṃ, |
| raññā kosalasāminā; |
| Pucchitā nipuṇe pañhe, |
| byākarontī yathātathaṃ. |
379.
| 551 Tadā sa rājā sugataṃ, |
| upasaṅkamma pucchatha; |
| Tatheva buddho byākāsi, |
| yathā te byākatā mayā. |
380.
| 552 Jino tasmiṃ guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ; |
| Mahāpaññānamaggāti, |
| bhikkhunīnaṃ naruttamo. |
381.
| 553 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
382.
| 554 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
383.
| 555 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
556 Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti.
557 Khemātheriyāpadānaṃ aṭṭhamaṃ.