-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7 Mahāpajāpatigotamītherīapadāna
Ekūposathikavagga
Mahāpajāpatigotamītherīapadāna
97.
| 265 Ekadā lokapajjoto, |
| vesāliyaṃ mahāvane; |
| Kūṭāgāre susālāyaṃ, |
| vasate narasārathi. |
98.
| 266 Tadā jinassa mātucchā, |
| mahāgotami bhikkhunī; |
| Tahiṃ kate pure ramme, |
| vasī bhikkhunupassaye. |
99.
| 267 Bhikkhunīhi vimuttāhi, |
| satehi saha pañcahi; |
| Rahogatāya tassevaṃ, |
| citassāsi vitakkitaṃ. |
100.
| 268 “Buddhassa parinibbānaṃ, |
| sāvakaggayugassa vā; |
| Rāhulānandanandānaṃ, |
| nāhaṃ lacchāmi passituṃ. |
101.
| 269 Buddhassa parinibbānā, |
| sāvakaggayugassa vā; |
| Mahākassapanandānaṃ, |
| ānandarāhulāna ca. |
102.
| 270 Paṭikaccāyusaṅkhāraṃ, |
| osajjitvāna nibbutiṃ; |
| Gaccheyyaṃ lokanāthena, |
| anuññātā mahesinā”. |
103.
| 271 Tathā pañcasatānampi, |
| bhikkhunīnaṃ vitakkitaṃ; |
| Āsi khemādikānampi, |
| etadeva vitakkitaṃ. |
104.
| 272 Bhūmicālo tadā āsi, |
| nāditā devadundubhī; |
| Upassayādhivatthāyo, |
| devatā sokapīḷitā. |
105.
| 273 Vilapantā sukaruṇaṃ, |
| tatthassūni pavattayuṃ; |
| Mittā bhikkhuniyo tāhi, |
| upagantvāna gotamiṃ. |
106.
| 274 Nipacca sirasā pāde, |
| idaṃ vacanamabravuṃ; |
| Tattha toyalavāsittā, |
| mayamayye rahogatā. |
107.
| 275 Sā calā calitā bhūmi, |
| nāditā devadundubhī; |
| Paridevā ca suyyante, |
| kimatthaṃ nūna gotamī. |
108.
| 276 Tadā avoca sā sabbaṃ, |
| yathāparivitakkitaṃ; |
| Tāyopi sabbā āhaṃsu, |
| yathāparivitakkitaṃ. |
109.
| 277 “Yadi te rucitaṃ ayye, |
| nibbānaṃ paramaṃ sivaṃ; |
| Nibbāyissāma sabbāpi, |
| buddhānuññāya subbate. |
110.
| 278 Mayaṃ sahāva nikkhantā, |
| gharāpi ca bhavāpi ca; |
| Sahāyeva gamissāma, |
| nibbānaṃ padamuttamaṃ”. |
111.
| 279 “Nibbānāya vajantīnaṃ, |
| kiṃ vakkhāmī”ti sā vadaṃ; |
| Saha sabbāhi niggañchi, |
| bhikkhunīnilayā tadā. |
112.
| 280 “Upassaye yādhivatthā, |
| devatā tā khamantu me; |
| Bhikkhunīnilayassedaṃ, |
| pacchimaṃ dassanaṃ mama. |
113.
| 281 Na jarā maccu vā yattha, |
| appiyehi samāgamo; |
| Piyehi na viyogotthi, |
| taṃ vajissaṃ asaṅkhataṃ”. |
114.
| 282 Avītarāgā taṃ sutvā, |
| vacanaṃ sugatorasā; |
| Sokaṭṭā parideviṃsu, |
| “aho no appapuññatā. |
115.
| 283 Bhikkhunīnilayo suñño, |
| bhūto tāhi vinā ayaṃ; |
| Pabhāte viya tārāyo, |
| na dissanti jinorasā. |
116.
| 284 Nibbānaṃ gotamī yāti, |
| satehi saha pañcahi; |
| Nadīsatehiva saha, |
| gaṅgā pañcahi sāgaraṃ”. |
117.
| 285 Rathiyāya vajantiyo, |
| disvā saddhā upāsikā; |
| Gharā nikkhamma pādesu, |
| nipacca idamabravuṃ. |
118.
| 286 “Pasīdassu mahābhoge, |
| anāthāyo vihāya no; |
| Tayā na yuttā nibbātuṃ, |
| icchaṭṭā vilapiṃsu tā”. |
119.
| 287 Tāsaṃ sokapahānatthaṃ, |
| avoca madhuraṃ giraṃ; |
| “Ruditena alaṃ puttā, |
| hāsakāloyamajja vo. |
120.
| 288 Pariññātaṃ mayā dukkhaṃ, |
| dukkhahetu vivajjito; |
| Nirodho me sacchikato, |
| maggo cāpi subhāvito. |
289 Paṭhamaṃ bhāṇavāraṃ.
121.
| 290 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
122.
| 291 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
123.
| 292 Buddho tassa ca saddhammo, |
| anūno yāva tiṭṭhati; |
| Nibbātuṃ tāva kālo me, |
| mā maṃ socatha puttikā. |
124.
| 293 Koṇḍaññānandanandādī, |
| tiṭṭhanti rāhulo jino; |
| Sukhito sahito saṃgho, |
| hatadabbā ca titthiyā. |
125.
| 294 Okkākavaṃsassa yaso, |
| ussito māramaddano; |
| Nanu sampati kālo me, |
| nibbānatthāya puttikā. |
126.
| 295 Cirappabhuti yaṃ mayhaṃ, |
| patthitaṃ ajja sijjhate; |
| Ānandabherikāloyaṃ, |
| kiṃ vo assūhi puttikā. |
127.
| 296 Sace mayi dayā atthi, |
| yadi catthi kataññutā; |
| Saddhammaṭṭhitiyā sabbā, |
| karotha vīriyaṃ daḷhaṃ. |
128.
| 297 Thīnaṃ adāsi pabbajjaṃ, |
| sambuddho yācito mayā; |
| Tasmā yathāhaṃ nandissaṃ, |
| tathā tamanutiṭṭhatha”. |
129.
| 298 Tā evamanusāsitvā, |
| bhikkhunīhi purakkhatā; |
| Upecca buddhaṃ vanditvā, |
| idaṃ vacanamabravi. |
130.
| 299 “Ahaṃ sugata te mātā, |
| tvañca vīra pitā mama; |
| Saddhammasukhada nātha, |
| tayā jātāmhi gotama. |
131.
| 300 Saṃvaddhitoyaṃ sugata, |
| rūpakāyo mayā tava; |
| Anindito dhammakāyo, |
| mama saṃvaddhito tayā. |
132.
| 301 Muhuttaṃ taṇhāsamaṇaṃ, |
| khīraṃ tvaṃ pāyito mayā; |
| Tayāhaṃ santamaccantaṃ, |
| dhammakhīrañhi pāyitā. |
133.
| 302 Bandhanārakkhane mayhaṃ, |
| anaṇo tvaṃ mahāmune; |
| Puttakāmā thiyo yācaṃ, |
| labhanti tādisaṃ sutaṃ. |
134.
| 303 Mandhātādinarindānaṃ, |
| yā mātā sā bhavaṇṇave; |
| Nimuggāhaṃ tayā putta, |
| tāritā bhavasāgarā. |
135.
| 304 Rañño mātā mahesīti, |
| sulabhaṃ nāmamitthinaṃ; |
| Buddhamātāti yaṃ nāmaṃ, |
| etaṃ paramadullabhaṃ. |
136.
| 305 Tañca laddhaṃ mahāvīra, |
| paṇidhānaṃ mamaṃ tayā; |
| Aṇukaṃ vā mahantaṃ vā, |
| taṃ sabbaṃ pūritaṃ mayā. |
137.
| 306 Parinibbātumicchāmi, |
| vihāyemaṃ kaḷevaraṃ; |
| Anujānāhi me vīra, |
| dukkhantakara nāyaka. |
138.
| 307 Cakkaṅkusadhajākiṇṇe, |
| pāde kamalakomale; |
| Pasārehi paṇāmaṃ te, |
| karissaṃ puttauttame. |
139.
| 308 Suvaṇṇarāsisaṅkāsaṃ, |
| sarīraṃ kuru pākaṭaṃ; |
| Katvā dehaṃ sudiṭṭhaṃ te, |
| santiṃ gacchāmi nāyaka”. |
140.
| 309 Dvattiṃsalakkhaṇūpetaṃ, |
| suppabhālaṅkataṃ tanuṃ; |
| Sañjhāghanāva bālakkaṃ, |
| mātucchaṃ dassayī jino. |
141.
| 310 Phullāravindasaṅkāse, |
| taruṇādiccasappabhe; |
| Cakkaṅkite pādatale, |
| tato sā sirasā pati. |
142.
| 311 “Paṇamāmi narādicca, |
| ādiccakulaketukaṃ; |
| Pacchime maraṇe mayhaṃ, |
| na taṃ ikkhāmahaṃ puno. |
143.
| 312 Itthiyo nāma lokagga, |
| sabbadosākarā matā; |
| Yadi ko catthi doso me, |
| khamassu karuṇākara. |
144.
| 313 Itthikānañca pabbajjaṃ, |
| haṃ taṃ yāciṃ punappunaṃ; |
| Tattha ce atthi doso me, |
| taṃ khamassu narāsabha. |
145.
| 314 Mayā bhikkhuniyo vīra, |
| tavānuññāya sāsitā; |
| Tatra ce atthi dunnītaṃ, |
| taṃ khamassu khamādhipa”. |
146.
| 315 “Akkhante nāma khantabbaṃ, |
| kiṃ bhave guṇabhūsane; |
| Kimuttaraṃ te vakkhāmi, |
| nibbānāya vajantiyā. |
147.
| 316 Suddhe anūne mama bhikkhusaṃghe, |
| Lokā ito nissarituṃ khamante; |
| Pabhātakāle byasanaṅgatānaṃ, |
| Disvāna niyyātiva candalekhā”. |
148.
| 317 Tadetarā bhikkhuniyo jinaggaṃ, |
| Tārāva candānugatā sumeruṃ; |
| Padakkhiṇaṃ kacca nipacca pāde, |
| Ṭhitā mukhantaṃ samudikkhamānā. |
149.
| 318 “Na tittipubbaṃ tava dassanena, |
| Cakkhuṃ na sotaṃ tava bhāsitena; |
| Cittaṃ mamaṃ kevalamekameva, |
| Pappuyya taṃ dhammarasena titti. |
150.
| 319 Nadato parisāyaṃ te, |
| vāditabbapahārino; |
| Ye te dakkhanti vadanaṃ, |
| dhaññā te narapuṅgava. |
151.
| 320 Dīghaṅgulī tambanakhe, |
| subhe āyatapaṇhike; |
| Ye pāde paṇamissanti, |
| tepi dhaññā guṇandhara. |
152.
| 321 Madhurāni pahaṭṭhāni, |
| dosagghāni hitāni ca; |
| Ye te vākyāni suyyanti, |
| tepi dhaññā naruttama. |
153.
| 322 Dhaññāhaṃ te mahāvīra, |
| pādapūjanatapparā; |
| Tiṇṇasaṃsārakantārā, |
| suvākyena sirīmato”. |
154.
| 323 Tato sā anusāvetvā, |
| bhikkhusaṃghampi subbatā; |
| Rāhulānandanande ca, |
| vanditvā idamabravi. |
155.
| 324 “Āsīvisālayasame, |
| rogāvāse kaḷevare; |
| Nibbindā dukkhasaṅghāṭe, |
| jarāmaraṇagocare. |
156.
| 325 Nānākalimalākiṇṇe, |
| parāyatte nirīhake; |
| Tena nibbātumicchāmi, |
| anumaññatha puttakā”. |
157.
| 326 Nando rāhulabhaddo ca, |
| vītasokā nirāsavā; |
| Ṭhitācalaṭṭhiti thirā, |
| dhammatamanucintayuṃ. |
158.
| 327 “Dhiratthu saṅkhataṃ lolaṃ, |
| asāraṃ kadalūpamaṃ; |
| Māyāmarīcisadisaṃ, |
| ittaraṃ anavaṭṭhitaṃ. |
159.
| 328 Yattha nāma jinassāyaṃ, |
| mātucchā buddhaposikā; |
| Gotamī nidhanaṃ yāti, |
| aniccaṃ sabbasaṅkhataṃ”. |
160.
| 329 Ānando ca tadā sekho, |
| sokaṭṭo jinavacchalo; |
| Tatthassūni karonto so, |
| karuṇaṃ paridevati. |
161.
| 330 “Hā santiṃ gotamī yāti, |
| nūna buddhopi nibbutiṃ; |
| Gacchati na cireneva, |
| aggiriva nirindhano”. |
162.
| 331 Evaṃ vilāpamānaṃ taṃ, |
| ānandaṃ āha gotamī; |
| Sutasāgaragambhīra- |
| buddhopaṭṭhānatappara. |
163.
| 332 “Na yuttaṃ socituṃ putta, |
| hāsakāle upaṭṭhite; |
| Tayā me saraṇaṃ putta, |
| nibbānaṃ tamupāgataṃ. |
164.
| 333 Tayā tāta samajjhiṭṭho, |
| pabbajjaṃ anujāni no; |
| Mā putta vimano hohi, |
| saphalo te parissamo. |
165.
| 334 Yaṃ na diṭṭhaṃ purāṇehi, |
| titthikācariyehipi; |
| Taṃ padaṃ sukumārīhi, |
| sattavassāhi veditaṃ. |
166.
| 335 Buddhasāsanapāleta, |
| pacchimaṃ dassanaṃ tava; |
| Tattha gacchāmahaṃ putta, |
| gato yattha na dissate. |
167.
| 336 Kadāci dhammaṃ desento, |
| khipī lokagganāyako; |
| Tadāhaṃ āsīsavācaṃ, |
| avocaṃ anukampikā. |
168.
| 337 ‘Ciraṃ jīva mahāvīra, |
| kappaṃ tiṭṭha mahāmune; |
| Sabbalokassa atthāya, |
| bhavassu ajarāmaro’. |
169.
| 338 Taṃ tathāvādiniṃ buddho, |
| mamaṃ so etadabravi; |
| ‘Na hevaṃ vandiyā buddhā, |
| yathā vandasi gotamī’. |
170.
| 339 ‘Kathaṃ carahi sabbaññū, |
| vanditabbā tathāgatā; |
| Kathaṃ avandiyā buddhā, |
| taṃ me akkhāhi pucchito’. |
171.
| 340 ‘Āraddhavīriye pahitatte, |
| Niccaṃ daḷhaparakkame; |
| Samagge sāvake passa, |
| Etaṃ buddhānavandanaṃ’. |
172.
| 341 Tato upassayaṃ gantvā, |
| ekikāhaṃ vicintayiṃ; |
| ‘Samaggaparisaṃ nātho, |
| rodhesi tibhavantago. |
173.
| 342 Handāhaṃ parinibbissaṃ, |
| mā vipattitamaddasaṃ’; |
| Evāhaṃ cintayitvāna, |
| disvāna isisattamaṃ. |
174.
| 343 Parinibbānakālaṃ me, |
| ārocesiṃ vināyakaṃ; |
| Tato so samanuññāsi, |
| ‘kālaṃ jānāhi gotamī’. |
175.
| 344 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
176.
| 345 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
177.
| 346 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
178.
| 347 “Thīnaṃ dhammābhisamaye, |
| ye bālā vimatiṃ gatā; |
| Tesaṃ diṭṭhippahānatthaṃ, |
| iddhiṃ dassehi gotamī”. |
179.
| 348 Tadā nipacca sambuddhaṃ, |
| uppatitvāna ambaraṃ; |
| Iddhī anekā dassesi, |
| buddhānuññāya gotamī. |
180.
| 349 Ekikā bahudhā āsi, |
| bahukā cekikā tathā; |
| Āvibhāvaṃ tirobhāvaṃ, |
| tirokuṭṭaṃ tironagaṃ. |
181.
| 350 Asajjamānā agamā, |
| bhūmiyampi nimujjatha; |
| Abhijjamāne udake, |
| agañchi mahiyā yathā. |
182.
| 351 Sakuṇīva tathākāse, |
| pallaṅkena kamī tadā; |
| Vasaṃ vattesi kāyena, |
| yāva brahmanivesanaṃ. |
183.
| 352 Sineruṃ daṇḍaṃ katvāna, |
| chattaṃ katvā mahāmahiṃ; |
| Samūlaṃ parivattetvā, |
| dhārayaṃ caṅkamī nabhe. |
184.
| 353 Chassūrodayakāleva, |
| lokañcākāsi dhūmikaṃ; |
| Yugante viya lokaṃ sā, |
| jālāmālākulaṃ akā. |
185.
| 354 Mucalindaṃ mahāselaṃ, |
| merumūlanadantare; |
| Sāsapāriva sabbāni, |
| ekenaggahi muṭṭhinā. |
186.
| 355 Aṅgulaggena chādesi, |
| bhākaraṃ sanisākaraṃ; |
| Candasūrasahassāni, |
| āveḷamiva dhārayi. |
187.
| 356 Catusāgaratoyāni, |
| dhārayī ekapāṇinā; |
| Yugantajaladākāraṃ, |
| mahāvassaṃ pavassatha. |
188.
| 357 Cakkavattiṃ saparisaṃ, |
| māpayī sā nabhattale; |
| Garuḷaṃ dviradaṃ sīhaṃ, |
| vinadantaṃ padassayi. |
189.
| 358 Ekikā abhinimmitvā, |
| Appameyyaṃ bhikkhunīgaṇaṃ; |
| Puna antaradhāpetvā, |
| Ekikā munimabravi. |
190.
| 359 “Mātucchā te mahāvīra, |
| tava sāsanakārikā; |
| Anuppattā sakaṃ atthaṃ, |
| pāde vandāmi cakkhuma”. |
191.
| 360 Dassetvā vividhā iddhī, |
| orohitvā nabhattalā; |
| Vanditvā lokapajjotaṃ, |
| ekamantaṃ nisīdi sā. |
192.
| 361 “Sā vīsavassasatikā, |
| jātiyāhaṃ mahāmune; |
| Alamettāvatā vīra, |
| nibbāyissāmi nāyaka”. |
193.
| 362 Tadātivimhitā sabbā, |
| parisā sā katañjalī; |
| “Avocayye kathaṃ āsi, |
| atuliddhiparakkamā”. |
194.
| 363 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
195.
| 364 Tadāhaṃ haṃsavatiyaṃ, |
| jātāmaccakule ahuṃ; |
| Sabbopakārasampanne, |
| iddhe phīte mahaddhane. |
196.
| 365 Kadāci pitunā saddhiṃ, |
| dāsīgaṇapurakkhatā; |
| Mahatā parivārena, |
| taṃ upecca narāsabhaṃ. |
197.
| 366 Vāsavaṃ viya vassantaṃ, |
| dhammameghaṃ anāsavaṃ; |
| Saradādiccasadisaṃ, |
| raṃsijālasamujjalaṃ. |
198.
| 367 Disvā cittaṃ pasādetvā, |
| sutvā cassa subhāsitaṃ; |
| Mātucchaṃ bhikkhuniṃ agge, |
| ṭhapentaṃ naranāyakaṃ. |
199.
| 368 Sutvā datvā mahādānaṃ, |
| sattāhaṃ tassa tādino; |
| Sasaṃghassa naraggassa, |
| paccayāni bahūni ca. |
200.
| 369 Nipacca pādamūlamhi, |
| taṃ ṭhānamabhipatthayiṃ; |
| Tato mahāparisatiṃ, |
| avoca isisattamo. |
201.
| 370 ‘Yā sasaṃghaṃ abhojesi, |
| sattāhaṃ lokanāyakaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
202.
| 371 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
203.
| 372 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Gotamī nāma nāmena, |
| hessati satthu sāvikā. |
204.
| 373 Tassa buddhassa mātucchā, |
| jīvitāpādikā ayaṃ; |
| Rattaññūnañca aggattaṃ, |
| bhikkhunīnaṃ labhissati’. |
205.
| 374 Taṃ sutvāna pamoditvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Paccayehi upaṭṭhitvā, |
| tato kālaṅkatā ahaṃ. |
206.
| 375 Tāvatiṃsesu devesu, |
| sabbakāmasamiddhisu; |
| Nibbattā dasahaṅgehi, |
| aññe abhibhaviṃ ahaṃ. |
207.
| 376 Rūpasaddehi gandhehi, |
| rasehi phusanehi ca; |
| Āyunāpi ca vaṇṇena, |
| sukhena yasasāpi ca. |
208.
| 377 Tathevādhipateyyena, |
| adhigayha virocahaṃ; |
| Ahosiṃ amarindassa, |
| mahesī dayitā tahiṃ. |
209.
| 378 Saṃsāre saṃsarantīhaṃ, |
| kammavāyusameritā; |
| Kāsissa rañño visaye, |
| ajāyiṃ dāsagāmake. |
210.
| 379 Pañcadāsasatānūnā, |
| nivasanti tahiṃ tadā; |
| Sabbesaṃ tattha yo jeṭṭho, |
| tassa jāyā ahosahaṃ. |
211.
| 380 Sayambhuno pañcasatā, |
| gāmaṃ piṇḍāya pāvisuṃ; |
| Te disvāna ahaṃ tuṭṭhā, |
| saha sabbāhi itthibhi. |
212.
| 381 Pūgā hutvāva sabbāyo, |
| catumāse upaṭṭhahuṃ; |
| Ticīvarāni datvāna, |
| saṃsarimha sasāmikā. |
213.
| 382 Tato cutā sabbāpi tā, |
| tāvatiṃsagatā mayaṃ; |
| Pacchime ca bhave dāni, |
| jātā devadahe pure. |
214.
| 383 Pitā añjanasakko me, |
| mātā mama sulakkhaṇā; |
| Tato kapilavatthusmiṃ, |
| suddhodanagharaṃ gatā. |
215.
| 384 Sesā sakyakule jātā, |
| sakyānaṃ gharamāgamuṃ; |
| Ahaṃ visiṭṭhā sabbāsaṃ, |
| jinassāpādikā ahuṃ. |
216.
| 385 Mama puttobhinikkhamma, |
| buddho āsi vināyako; |
| Pacchāhaṃ pabbajitvāna, |
| satehi saha pañcahi. |
217.
| 386 Sākiyānīhi dhīrāhi, |
| saha santisukhaṃ phusiṃ; |
| Ye tadā pubbajātiyaṃ, |
| amhākaṃ āsu sāmino. |
218.
| 387 Sahapuññassa kattāro, |
| mahāsamayakārakā; |
| Phusiṃsu arahattaṃ te, |
| sugatenānukampitā”. |
219.
| 388 Tadetarā bhikkhuniyo, |
| āruhiṃsu nabhattalaṃ; |
| Saṅgatā viya tārāyo, |
| virociṃsu mahiddhikā. |
220.
| 389 Iddhī anekā dassesuṃ, |
| piḷandhavikatiṃ yathā; |
| Kammāro kanakasseva, |
| kammaññassa susikkhito. |
221.
| 390 Dassetvā pāṭihīrāni, |
| vicittāni bahūni ca; |
| Tosetvā vādipavaraṃ, |
| muniṃ saparisaṃ tadā. |
222.
| 391 Orohitvāna gaganā, |
| vanditvā isisattamaṃ; |
| Anuññātā naraggena, |
| yathāṭhāne nisīdisuṃ. |
223.
| 392 “Ahonukampikā amhaṃ, |
| sabbāsaṃ cira gotamī; |
| Vāsitā tava puññehi, |
| pattā no āsavakkhayaṃ. |
224.
| 393 Kilesā jhāpitā amhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgīva bandhanaṃ chetvā, |
| viharāma anāsavā. |
225.
| 394 Svāgataṃ vata no āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
226.
| 395 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ. |
227.
| 396 Iddhīsu ca vasī homa, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homa mahāmune. |
228.
| 397 Pubbenivāsaṃ jānāma, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavaparikkhīṇā, |
| natthi dāni punabbhavā. |
229.
| 398 Atthe dhamme ca nerutte, |
| paṭibhāne ca vijjati; |
| Ñāṇaṃ amhaṃ mahāvīra, |
| uppannaṃ tava santike. |
230.
| 399 Asmābhi pariciṇṇosi, |
| mettacittā hi nāyaka; |
| Anujānāhi sabbāsaṃ, |
| nibbānāya mahāmune”. |
231.
| 400 “Nibbāyissāma iccevaṃ, |
| kiṃ vakkhāmi vadantiyo; |
| Yassadāni ca vo kālaṃ, |
| maññathā”ti jinobravi. |
232.
| 401 Gotamīādikā tāyo, |
| tadā bhikkhuniyo jinaṃ; |
| Vanditvā āsanā tamhā, |
| vuṭṭhāya agamiṃsu tā. |
233.
| 402 Mahatā janakāyena, |
| saha lokagganāyako; |
| Anusaṃyāyī so vīro, |
| mātucchaṃ yāvakoṭṭhakaṃ. |
234.
| 403 Tadā nipati pādesu, |
| gotamī lokabandhuno; |
| Saheva tāhi sabbāhi, |
| “pacchimaṃ pādavandanaṃ. |
235.
| 404 Idaṃ pacchimakaṃ mayhaṃ, |
| lokanāthassa dassanaṃ; |
| Na puno amatākāraṃ, |
| passissāmi mukhaṃ tava. |
236.
| 405 Na ca me vandanaṃ vīra, |
| tava pāde sukomale; |
| Samphusissati lokagga, |
| ajja gacchāmi nibbutiṃ”. |
237.
| 406 “Rūpena kiṃ tavānena, |
| diṭṭhe dhamme yathātathe; |
| Sabbaṃ saṅkhatamevetaṃ, |
| anassāsikamittaraṃ”. |
238.
| 407 Sā saha tāhi gantvāna, |
| bhikkhunupassayaṃ sakaṃ; |
| Aḍḍhapallaṅkamābhujja, |
| nisīdi paramāsane. |
239.
| 408 Tadā upāsikā tattha, |
| buddhasāsanavacchalā; |
| Tassā pavattiṃ sutvāna, |
| upesuṃ pādavandikā. |
240.
| 409 Karehi uraṃ pahantā, |
| chinnamūlā yathā latā; |
| Rodantā karuṇaṃ ravaṃ, |
| sokaṭṭā bhūmipātitā. |
241.
| 410 “Mā no saraṇade nāthe, |
| vihāya gami nibbutiṃ; |
| Nipatitvāna yācāma, |
| sabbāyo sirasā mayaṃ”. |
242.
| 411 Yā padhānatamā tāsaṃ, |
| saddhā paññā upāsikā; |
| Tassā sīsaṃ pamajjantī, |
| idaṃ vacanamabravi. |
243.
| 412 “Alaṃ puttā visādena, |
| mārapāsānuvattinā; |
| Aniccaṃ saṅkhataṃ sabbaṃ, |
| viyogantaṃ calācalaṃ”. |
244.
| 413 Tato sā tā visajjitvā, |
| paṭhamaṃ jhānamuttamaṃ; |
| Dutiyañca tatiyañca, |
| samāpajji catutthakaṃ. |
245.
| 414 Ākāsāyatanañceva, |
| viññāṇāyatanaṃ tathā; |
| Ākiñcaṃ nevasaññañca, |
| samāpajji yathākkamaṃ. |
246.
| 415 Paṭilomena jhānāni, |
| samāpajjittha gotamī; |
| Yāvatā paṭhamaṃ jhānaṃ, |
| tato yāvacatutthakaṃ. |
247.
| 416 Tato vuṭṭhāya nibbāyi, |
| dīpaccīva nirāsavā; |
| Bhūmicālo mahā āsi, |
| nabhasā vijjutā pati. |
248.
| 417 Panāditā dundubhiyo, |
| parideviṃsu devatā; |
| Pupphavuṭṭhī ca gaganā, |
| abhivassatha medaniṃ. |
249.
| 418 Kampito merurājāpi, |
| raṅgamajjhe yathā naṭo; |
| Sokena cātidīnova, |
| viravo āsi sāgaro. |
250.
| 419 Devā nāgāsurā brahmā, |
| saṃviggāhiṃsu taṅkhaṇe; |
| “Aniccā vata saṅkhārā, |
| yathāyaṃ vilayaṃ gatā”. |
251.
| 420 Yā ce maṃ parivāriṃsu, |
| satthu sāsanakārikā; |
| Tāyopi anupādānā, |
| dīpacci viya nibbutā. |
252.
| 421 Hā yogā vippayogantā, |
| hāniccaṃ sabbasaṅkhataṃ; |
| Hā jīvitaṃ vināsantaṃ, |
| iccāsi paridevanā. |
253.
| 422 Tato devā ca brahmā ca, |
| lokadhammānuvattanaṃ; |
| Kālānurūpaṃ kubbanti, |
| upetvā isisattamaṃ. |
254.
| 423 Tadā āmantayī satthā, |
| ānandaṃ sutasāgaraṃ; |
| “Gacchānanda nivedehi, |
| bhikkhūnaṃ mātu nibbutiṃ”. |
255.
| 424 Tadānando nirānando, |
| assunā puṇṇalocano; |
| Gaggarena sarenāha, |
| “samāgacchantu bhikkhavo. |
256.
| 425 Pubbadakkhiṇapacchāsu, |
| uttarāya ca santike; |
| Suṇantu bhāsitaṃ mayhaṃ, |
| bhikkhavo sugatorasā. |
257.
| 426 Yā vaḍḍhayi payattena, |
| sarīraṃ pacchimaṃ mune; |
| Sā gotamī gatā santiṃ, |
| tārāva sūriyodaye. |
258.
| 427 Buddhamātāti paññattiṃ, |
| ṭhapayitvā gatāsamaṃ; |
| Na yattha pañcanettopi, |
| gatiṃ dakkhati nāyako. |
259.
| 428 Yassatthi sugate saddhā, |
| yo ca piyo mahāmune; |
| Buddhamātussa sakkāraṃ, |
| karotu sugatoraso”. |
260.
| 429 Sudūraṭṭhāpi taṃ sutvā, |
| sīghamāgacchu bhikkhavo; |
| Keci buddhānubhāvena, |
| keci iddhīsu kovidā. |
261.
| 430 Kūṭāgāravare ramme, |
| sabbasoṇṇamaye subhe; |
| Mañcakaṃ samāropesuṃ, |
| yattha suttāsi gotamī. |
262.
| 431 Cattāro lokapālā te, |
| aṃsehi samadhārayuṃ; |
| Sesā sakkādikā devā, |
| kūṭāgāre samaggahuṃ. |
263.
| 432 Kūṭāgārāni sabbāni, |
| āsuṃ pañcasatānipi; |
| Saradādiccavaṇṇāni, |
| vissakammakatāni hi. |
264.
| 433 Sabbā tāpi bhikkhuniyo, |
| āsuṃ mañcesu sāyitā; |
| Devānaṃ khandhamāruḷhā, |
| niyyanti anupubbaso. |
265.
| 434 Sabbaso chāditaṃ āsi, |
| vitānena nabhattalaṃ; |
| Satārā candasūrā ca, |
| lañchitā kanakāmayā. |
266.
| 435 Paṭākā ussitānekā, |
| vitatā pupphakañcukā; |
| Ogatākāsapadumā, |
| mahiyā pupphamuggataṃ. |
267.
| 436 Dissanti candasūriyā, |
| pajjalanti ca tārakā; |
| Majjhaṃ gatopi cādicco, |
| na tāpesi sasī yathā. |
268.
| 437 Devā dibbehi gandhehi, |
| mālehi surabhīhi ca; |
| Vāditehi ca naccehi, |
| saṅgītīhi ca pūjayuṃ. |
269.
| 438 Nāgāsurā ca brahmāno, |
| yathāsatti yathābalaṃ; |
| Pūjayiṃsu ca niyyantiṃ, |
| nibbutaṃ buddhamātaraṃ. |
270.
| 439 Sabbāyo purato nītā, |
| nibbutā sugatorasā; |
| Gotamī niyyate pacchā, |
| sakkatā buddhaposikā. |
271.
| 440 Purato devamanujā, |
| sanāgāsurabrahmakā; |
| Pacchā sasāvako buddho, |
| pūjatthaṃ yāti mātuyā. |
272.
| 441 Buddhassa parinibbānaṃ, |
| nedisaṃ āsi yādisaṃ; |
| Gotamīparinibbānaṃ, |
| atevacchariyaṃ ahu. |
273.
| 442 Buddho buddhassa nibbāne, |
| nopaṭiyādi bhikkhavo; |
| Buddho gotaminibbāne, |
| sāriputtādikā tathā. |
274.
| 443 Citakāni karitvāna, |
| sabbagandhamayāni te; |
| Gandhacuṇṇapakiṇṇāni, |
| jhāpayiṃsu ca tā tahiṃ. |
275.
| 444 Sesabhāgāni ḍayhiṃsu, |
| aṭṭhī sesāni sabbaso; |
| Ānando ca tadāvoca, |
| saṃvegajanakaṃ vaco. |
276.
| 445 “Gotamī nidhanaṃ yātā, |
| ḍayhañcassā sarīrakaṃ; |
| Saṅketaṃ buddhanibbānaṃ, |
| na cirena bhavissati”. |
277.
| 446 Tato gotamidhātūni, |
| tassā pattagatāni so; |
| Upanāmesi nāthassa, |
| ānando buddhacodito. |
278.
| 447 Pāṇinā tāni paggayha, |
| avoca isisattamo; |
| “Mahato sāravantassa, |
| yathā rukkhassa tiṭṭhato. |
279.
| 448 Yo so mahattaro khandho, |
| palujjeyya aniccatā; |
| Tathā bhikkhunisaṃghassa, |
| gotamī parinibbutā. |
280.
| 449 Aho acchariyaṃ mayhaṃ, |
| nibbutāyapi mātuyā; |
| Sarīramattasesāya, |
| natthi sokapariddavo. |
281.
| 450 Na sociyā paresaṃ sā, |
| tiṇṇasaṃsārasāgarā; |
| Parivajjitasantāpā, |
| sītibhūtā sunibbutā. |
282.
| 451 Paṇḍitāsi mahāpaññā, |
| puthupaññā tatheva ca; |
| Rattaññū bhikkhunīnaṃ sā, |
| evaṃ dhāretha bhikkhavo. |
283.
| 452 Iddhīsu ca vasī āsi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī āsi ca gotamī. |
284.
| 453 Pubbenivāsamaññāsi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi tassā punabbhavo. |
285.
| 454 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Parisuddhaṃ ahu ñāṇaṃ, |
| tasmā socaniyā na sā. |
286.
| 455 Ayoghanahatasseva, |
| jalato jātavedassa; |
| Anupubbūpasantassa, |
| yathā na ñāyate gati. |
287.
| 456 Evaṃ sammā vimuttānaṃ, |
| kāmabandhoghatārinaṃ; |
| Paññāpetuṃ gati natthi, |
| pattānaṃ acalaṃ sukhaṃ. |
288.
| 457 Attadīpā tato hotha, |
| satipaṭṭhānagocarā; |
| Bhāvetvā sattabojjhaṅge, |
| dukkhassantaṃ karissatha”. |
458 Itthaṃ sudaṃ mahāpajāpatigotamī imā gāthāyo abhāsitthāti.
459 Mahāpajāpatigotamītheriyāpadānaṃ sattamaṃ.