-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.6 Naḷamālikātherīapadāna
Ekūposathikavagga
Naḷamālikātherīapadāna
86.
| 252 “Candabhāgānadītīre, |
| ahosiṃ kinnarī tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| sayambhuṃ aparājitaṃ. |
87.
| 253 Pasannacittā sumanā, |
| vedajātā katañjalī; |
| Naḷamālaṃ gahetvāna, |
| sayambhuṃ abhipūjayiṃ. |
88.
| 254 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā kinnarīdehaṃ, |
| tāvatiṃsamagacchahaṃ. |
89.
| 255 Chattiṃsadevarājūnaṃ, |
| mahesittamakārayiṃ; |
| Manasā patthitaṃ mayhaṃ, |
| nibbattati yathicchitaṃ. |
90.
| 256 Dasannaṃ cakkavattīnaṃ, |
| mahesittamakārayiṃ; |
| Ocitattāva hutvāna, |
| saṃsarāmi bhavesvahaṃ. |
91.
| 257 Kusalaṃ vijjate mayhaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Pūjārahā ahaṃ ajja, |
| sakyaputtassa sāsane. |
92.
| 258 Visuddhamanasā ajja, |
| apetamanapāpikā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
93.
| 259 Catunnavutito kappe, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| naḷamālāyidaṃ phalaṃ. |
94.
| 260 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
95.
| 261 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
96.
| 262 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
263 Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
264 Naḷamālikātheriyāpadānaṃ chaṭṭhaṃ.