-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5 Pañcadīpadāyikātherīapadāna
Ekūposathikavagga
Pañcadīpadāyikātherīapadāna
61.
| 225 “Nagare haṃsavatiyā, |
| cārikī āsahaṃ tadā; |
| Ārāmena ca ārāmaṃ, |
| carāmi kusalatthikā. |
62.
| 226 Kāḷapakkhamhi divase, |
| addasaṃ bodhimuttamaṃ; |
| Tattha cittaṃ pasādetvā, |
| bodhimūle nisīdahaṃ. |
63.
| 227 Garucittaṃ upaṭṭhetvā, |
| sire katvāna añjaliṃ; |
| Somanassaṃ pavedetvā, |
| evaṃ cintesi tāvade. |
64.
| 228 ‘Yadi buddho amitaguṇo, |
| asamappaṭipuggalo; |
| Dassetu pāṭihīraṃ me, |
| bodhi obhāsatu ayaṃ’. |
65.
| 229 Saha āvajjite mayhaṃ, |
| bodhi pajjali tāvade; |
| Sabbasoṇṇamayā āsi, |
| disā sabbā virocati. |
66.
| 230 Sattarattindivaṃ tattha, |
| bodhimūle nisīdahaṃ; |
| Sattame divase patte, |
| dīpapūjaṃ akāsahaṃ. |
67.
| 231 Āsanaṃ parivāretvā, |
| pañca dīpāni pajjaluṃ; |
| Yāva udeti sūriyo, |
| dīpā me pajjaluṃ tadā. |
68.
| 232 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
69.
| 233 Tattha me sukataṃ byamhaṃ, |
| pañcadīpāti vuccati; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
70.
| 234 Asaṅkhiyāni dīpāni, |
| parivāre jaliṃsu me; |
| Yāvatā devabhavanaṃ, |
| dīpālokena jotati. |
71.
| 235 Parammukhā nisīditvā, |
| yadi icchāmi passituṃ; |
| Uddhaṃ adho ca tiriyaṃ, |
| sabbaṃ passāmi cakkhunā. |
72.
| 236 Yāvatā abhikaṅkhāmi, |
| daṭṭhuṃ sugataduggate; |
| Tattha āvaraṇaṃ natthi, |
| rukkhesu pabbatesu vā. |
73.
| 237 Asīti devarājūnaṃ, |
| mahesittamakārayiṃ; |
| Satānaṃ cakkavattīnaṃ, |
| mahesittamakārayiṃ. |
74.
| 238 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Dīpasatasahassāni, |
| parivāre jalanti me. |
75.
| 239 Devalokā cavitvāna, |
| uppajjiṃ mātukucchiyaṃ; |
| Mātukucchigatā santī, |
| akkhi me na nimīlati. |
76.
| 240 Dīpasatasahassāni, |
| puññakammasamaṅgitā; |
| Jalanti sūtikāgehe, |
| pañcadīpānidaṃ phalaṃ. |
77.
| 241 Pacchime bhave sampatte, |
| mānasaṃ vinivattayiṃ; |
| Ajarāmataṃ sītibhāvaṃ, |
| nibbānaṃ phassayiṃ ahaṃ. |
78.
| 242 Jātiyā sattavassāhaṃ, |
| arahattamapāpuṇiṃ; |
| Upasampādayī buddho, |
| guṇamaññāya gotamo. |
79.
| 243 Maṇḍape rukkhamūle vā, |
| suññāgāre vasantiyā; |
| Sadā pajjalate dīpaṃ, |
| pañcadīpānidaṃ phalaṃ. |
80.
| 244 Dibbacakkhuvisuddhaṃ me, |
| samādhikusalā ahaṃ; |
| Abhiññāpāramippattā, |
| pañcadīpānidaṃ phalaṃ. |
81.
| 245 Sabbavositavosānā, |
| katakiccā anāsavā; |
| Pañcadīpā mahāvīra, |
| pāde vandāmi cakkhuma. |
82.
| 246 Satasahassito kappe, |
| yaṃ dīpamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pañcadīpānidaṃ phalaṃ. |
83.
| 247 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
84.
| 248 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
85.
| 249 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
250 Itthaṃ sudaṃ pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
251 Pañcadīpadāyikātheriyāpadānaṃ pañcamaṃ.