-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4 Ekāsanadāyikātherīapadāna
Ekūposathikavagga
Ekāsanadāyikātherīapadāna
37.
| 199 “Nagare haṃsavatiyā, |
| ahosiṃ bālikā tadā; |
| Mātā ca me pitā ceva, |
| kammantaṃ agamaṃsu te. |
38.
| 200 Majjhanhikamhi sūriye, |
| addasaṃ samaṇaṃ ahaṃ; |
| Vīthiyā anugacchantaṃ, |
| āsanaṃ paññapesahaṃ. |
39.
| 201 Gonakāvikatikāhi, |
| paññapetvā mamāsanaṃ; |
| Pasannacittā sumanā, |
| idaṃ vacanamabraviṃ. |
40.
| 202 ‘Santattā kuthitā bhūmi, |
| sūro majjhanhike ṭhito; |
| Mālutā ca na vāyanti, |
| kālo cevettha mehiti. |
41.
| 203 Paññattamāsanamidaṃ, |
| tavatthāya mahāmuni; |
| Anukampaṃ upādāya, |
| nisīda mama āsane’. |
42.
| 204 Nisīdi tattha samaṇo, |
| sudanto suddhamānaso; |
| Tassa pattaṃ gahetvāna, |
| yathārandhaṃ adāsahaṃ. |
43.
| 205 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
44.
| 206 Tattha me sukataṃ byamhaṃ, |
| āsanena sunimmitaṃ; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
45.
| 207 Soṇṇamayā maṇimayā, |
| athopi phalikāmayā; |
| Lohitaṅgamayā ceva, |
| pallaṅkā vividhā mama. |
46.
| 208 Tūlikāvikatikāhi, |
| kaṭṭissacittakāhi ca; |
| Uddaekantalomī ca, |
| pallaṅkā me susaṇṭhitā. |
47.
| 209 Yadā icchāmi gamanaṃ, |
| hāsakhiḍḍasamappitā; |
| Saha pallaṅkaseṭṭhena, |
| gacchāmi mama patthitaṃ. |
48.
| 210 Asīti devarājūnaṃ, |
| mahesittamakārayiṃ; |
| Sattati cakkavattīnaṃ, |
| mahesittamakārayiṃ. |
49.
| 211 Bhavābhave saṃsarantī, |
| mahābhogaṃ labhāmahaṃ; |
| Bhoge me ūnatā natthi, |
| ekāsanassidaṃ phalaṃ. |
50.
| 212 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Aññe bhave na jānāmi, |
| ekāsanassidaṃ phalaṃ. |
51.
| 213 Duve kule pajāyāmi, |
| khattiye cāpi brāhmaṇe; |
| Uccākulīnā sabbattha, |
| ekāsanassidaṃ phalaṃ. |
52.
| 214 Domanassaṃ na jānāmi, |
| cittasantāpanaṃ mama; |
| Vevaṇṇiyaṃ na jānāmi, |
| ekāsanassidaṃ phalaṃ. |
53.
| 215 Dhātiyo maṃ upaṭṭhanti, |
| khujjā celāpikā bahū; |
| Aṅkena aṅkaṃ gacchāmi, |
| ekāsanassidaṃ phalaṃ. |
54.
| 216 Aññā nhāpenti bhojenti, |
| aññā ramenti maṃ sadā; |
| Aññā gandhaṃ vilimpanti, |
| ekāsanassidaṃ phalaṃ. |
55.
| 217 Maṇḍape rukkhamūle vā, |
| suññāgāre vasantiyā; |
| Mama saṅkappamaññāya, |
| pallaṅko upatiṭṭhati. |
56.
| 218 Ayaṃ pacchimako mayhaṃ, |
| carimo vattate bhavo; |
| Ajjāpi rajjaṃ chaḍḍetvā, |
| pabbajiṃ anagāriyaṃ. |
57.
| 219 Satasahassito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ekāsanassidaṃ phalaṃ. |
58.
| 220 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
59.
| 221 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
60.
| 222 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
223 Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
224 Ekāsanadāyikātheriyāpadānaṃ catutthaṃ.