-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2 Saḷalapupphikātherīapadāna
Ekūposathikavagga
Saḷalapupphikātherīapadāna
22.
| 180 “Candabhāgānadītīre, |
| ahosiṃ kinnarī tadā; |
| Addasāhaṃ devadevaṃ, |
| caṅkamantaṃ narāsabhaṃ. |
23.
| 181 Ocinitvāna saḷalaṃ, |
| buddhaseṭṭhassadāsahaṃ; |
| Upasiṅghi mahāvīro, |
| saḷalaṃ devagandhikaṃ. |
24.
| 182 Paṭiggahetvā sambuddho, |
| vipassī lokanāyako; |
| Upasiṅghi mahāvīro, |
| pekkhamānāya me tadā. |
25.
| 183 Añjaliṃ paggahetvāna, |
| vanditvā dvipaduttamaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| tato pabbatamāruhiṃ. |
26.
| 184 Ekanavutito kappe, |
| yaṃ pupphamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
27.
| 185 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
28.
| 186 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
29.
| 187 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
188 Itthaṃ sudaṃ saḷalapupphikā bhikkhunī imā gāthāyo abhāsitthāti.
189 Saḷalapupphikātheriyāpadānaṃ dutiyaṃ.