-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1 Ekūposathikātherīapadāna
Ekūposathikavagga
Ekūposathikātherīapadāna
1.
| 157 “Nagare bandhumatiyā, |
| bandhumā nāma khattiyo; |
| Divase puṇṇamāya so, |
| upavasi uposathaṃ. |
2.
| 158 Ahaṃ tena samayena, |
| kumbhadāsī ahaṃ tahiṃ; |
| Disvā sarājakaṃ senaṃ, |
| evāhaṃ cintayiṃ tadā. |
3.
| 159 ‘Rājāpi rajjaṃ chaḍḍetvā, |
| upavasi uposathaṃ; |
| Saphalaṃ nūna taṃ kammaṃ, |
| janakāyo pamodito’. |
4.
| 160 Yoniso paccavekkhitvā, |
| duggaccañca daliddataṃ; |
| Mānasaṃ sampahaṃsitvā, |
| upavasiṃ uposathaṃ. |
5.
| 161 Ahaṃ uposathaṃ katvā, |
| sammāsambuddhasāsane; |
| Tena kammena sukatena, |
| tāvatiṃsamagacchahaṃ. |
6.
| 162 Tattha me sukataṃ byamhaṃ, |
| ubbhayojanamuggataṃ; |
| Kūṭāgāravarūpetaṃ, |
| mahāsanasubhūsitaṃ. |
7.
| 163 Accharā satasahassā, |
| upatiṭṭhanti maṃ sadā; |
| Aññe deve atikkamma, |
| atirocāmi sabbadā. |
8.
| 164 Catusaṭṭhi devarājūnaṃ, |
| mahesittamakārayiṃ; |
| Tesaṭṭhi cakkavattīnaṃ, |
| mahesittamakārayiṃ. |
9.
| 165 Suvaṇṇavaṇṇā hutvāna, |
| bhavesu saṃsarāmahaṃ; |
| Sabbattha pavarā homi, |
| uposathassidaṃ phalaṃ. |
10.
| 166 Hatthiyānaṃ assayānaṃ, |
| rathayānañca sīvikaṃ; |
| Labhāmi sabbamevetaṃ, |
| uposathassidaṃ phalaṃ. |
11.
| 167 Soṇṇamayaṃ rūpimayaṃ, |
| athopi phalikāmayaṃ; |
| Lohitaṅgamayañceva, |
| sabbaṃ paṭilabhāmahaṃ. |
12.
| 168 Koseyyakambaliyāni, |
| khomakappāsikāni ca; |
| Mahagghāni ca vatthāni, |
| sabbaṃ paṭilabhāmahaṃ. |
13.
| 169 Annaṃ pānaṃ khādanīyaṃ, |
| vatthasenāsanāni ca; |
| Sabbametaṃ paṭilabhe, |
| uposathassidaṃ phalaṃ. |
14.
| 170 Varagandhañca mālañca, |
| cuṇṇakañca vilepanaṃ; |
| Sabbametaṃ paṭilabhe, |
| uposathassidaṃ phalaṃ. |
15.
| 171 Kūṭāgārañca pāsādaṃ, |
| maṇḍapaṃ hammiyaṃ guhaṃ; |
| Sabbametaṃ paṭilabhe, |
| uposathassidaṃ phalaṃ. |
16.
| 172 Jātiyā sattavassāhaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Aḍḍhamāse asampatte, |
| arahattamapāpuṇiṃ. |
17.
| 173 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
18.
| 174 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| uposathassidaṃ phalaṃ. |
19.
| 175 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
20.
| 176 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
21.
| 177 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
178 Itthaṃ sudaṃ ekūposathikā bhikkhunī imā gāthāyo abhāsitthāti.
179 Ekūposathikātheriyāpadānaṃ paṭhamaṃ.