-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.9 Pañcadīpikātherīapadāna
Sumedhāvagga
Pañcadīpikātherīapadāna
91.
| 109 “Nagare haṃsavatiyā, |
| cārikī āsahaṃ tadā; |
| Ārāmena ca ārāmaṃ, |
| carāmi kusalatthikā. |
92.
| 110 Kāḷapakkhamhi divase, |
| addasaṃ bodhimuttamaṃ; |
| Tattha cittaṃ pasādetvā, |
| bodhimūle nisīdahaṃ. |
93.
| 111 Garucittaṃ upaṭṭhetvā, |
| sire katvāna añjaliṃ; |
| Somanassaṃ pavedetvā, |
| evaṃ cintesi tāvade. |
94.
| 112 ‘Yadi buddho amitaguṇo, |
| asamappaṭipuggalo; |
| Dassetu pāṭihīraṃ me, |
| bodhi obhāsatu ayaṃ’. |
95.
| 113 Saha āvajjite mayhaṃ, |
| bodhi pajjali tāvade; |
| Sabbasoṇṇamayā āsi, |
| disā sabbā virocati. |
96.
| 114 Sattarattindivaṃ tattha, |
| bodhimūle nisīdahaṃ; |
| Sattame divase patte, |
| dīpapūjaṃ akāsahaṃ. |
97.
| 115 Āsanaṃ parivāretvā, |
| pañca dīpāni pajjaluṃ; |
| Yāva udeti sūriyo, |
| dīpā me pajjaluṃ tadā. |
98.
| 116 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
99.
| 117 Tattha me sukataṃ byamhaṃ, |
| pañcadīpāti vuccati; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
100.
| 118 Asaṅkhiyāni dīpāni, |
| parivāre jalanti me; |
| Yāvatā devabhavanaṃ, |
| dīpālokena jotati. |
101.
| 119 Parammukhā nisīditvā, |
| yadi icchāmi passituṃ; |
| Uddhaṃ adho ca tiriyaṃ, |
| sabbaṃ passāmi cakkhunā. |
102.
| 120 Yāvatā abhikaṅkhāmi, |
| daṭṭhuṃ sugataduggate; |
| Tattha āvaraṇaṃ natthi, |
| rukkhesu pabbatesu vā. |
103.
| 121 Asīti devarājūnaṃ, |
| mahesittamakārayiṃ; |
| Satānaṃ cakkavattīnaṃ, |
| mahesittamakārayiṃ. |
104.
| 122 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Dīpasatasahassāni, |
| parivāre jalanti me. |
105.
| 123 Devalokā cavitvāna, |
| uppajjiṃ mātukucchiyaṃ; |
| Mātukucchigatā santī, |
| akkhi me na nimīlati. |
106.
| 124 Dīpasatasahassāni, |
| puññakammasamaṅgitā; |
| Jalanti sūtikāgehe, |
| pañcadīpānidaṃ phalaṃ. |
107.
| 125 Pacchime bhave sampatte, |
| mānasaṃ vinivattayiṃ; |
| Ajarāmataṃ sītibhāvaṃ, |
| nibbānaṃ phassayiṃ ahaṃ. |
108.
| 126 Jātiyā sattavassāhaṃ, |
| arahattamapāpuṇiṃ; |
| Upasampādayī buddho, |
| guṇamaññāya gotamo. |
109.
| 127 Maṇḍape rukkhamūle vā, |
| pāsādesu guhāsu vā; |
| Suññāgāre vasantiyā, |
| pañcadīpā jalanti me. |
110.
| 128 Dibbacakkhuvisuddhaṃ me, |
| samādhikusalā ahaṃ; |
| Abhiññāpāramippattā, |
| pañcadīpānidaṃ phalaṃ. |
111.
| 129 Sabbavositavosānā, |
| katakiccā anāsavā; |
| Pañcadīpā mahāvīra, |
| pāde vandāmi cakkhuma. |
112.
| 130 Satasahassito kappe, |
| yaṃ dīpamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pañcadīpānidaṃ phalaṃ. |
113.
| 131 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
114.
| 132 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
115.
| 133 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
134 Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti.
135 Pañcadīpikātheriyāpadānaṃ navamaṃ.