-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8 Sattuppalamālikātherīapadāna
Sumedhāvagga
Sattuppalamālikātherīapadāna
71.
| 87 “Nagare aruṇavatiyā, |
| aruṇo nāma khattiyo; |
| Tassa rañño ahuṃ bhariyā, |
| vāritaṃ vārayāmahaṃ. |
72.
| 88 Satta mālā gahetvāna, |
| uppalā devagandhikā; |
| Nisajja pāsādavare, |
| evaṃ cintesi tāvade. |
73.
| 89 ‘Kiṃ me imāhi mālāhi, |
| sirasāropitāhi me; |
| Varaṃ me buddhaseṭṭhassa, |
| ñāṇamhi abhiropitaṃ’. |
74.
| 90 Sambuddhaṃ paṭimānentī, |
| dvārāsanne nisīdahaṃ; |
| ‘Yadā ehiti sambuddho, |
| pūjayissaṃ mahāmuniṃ’. |
75.
| 91 Kakudho vilasantova, |
| migarājāva kesarī; |
| Bhikkhusaṃghena sahito, |
| āgacchi vīthiyā jino. |
76.
| 92 Buddhassa raṃsiṃ disvāna, |
| haṭṭhā saṃviggamānasā; |
| Dvāraṃ avāpuritvāna, |
| buddhaseṭṭhamapūjayiṃ. |
77.
| 93 Satta uppalapupphāni, |
| parikiṇṇāni ambare; |
| Chadiṃ karonto buddhassa, |
| matthake dhārayanti te. |
78.
| 94 Udaggacittā sumanā, |
| vedajātā katañjalī; |
| Tattha cittaṃ pasādetvā, |
| tāvatiṃsamagacchahaṃ. |
79.
| 95 Mahānelassa chādanaṃ, |
| dhārenti mama muddhani; |
| Dibbagandhaṃ pavāyāmi, |
| sattuppalassidaṃ phalaṃ. |
80.
| 96 Kadāci nīyamānāya, |
| ñātisaṅghena me tadā; |
| Yāvatā parisā mayhaṃ, |
| mahānelaṃ dharīyati. |
81.
| 97 Sattatidevarājūnaṃ, |
| mahesittamakārayiṃ; |
| Sabbattha issarā hutvā, |
| saṃsarāmi bhavābhave. |
82.
| 98 Tesaṭṭhi cakkavattīnaṃ, |
| mahesittamakārayiṃ; |
| Sabbe mamanuvattanti, |
| ādeyyavacanā ahuṃ. |
83.
| 99 Uppalasseva me vaṇṇo, |
| gandho ceva pavāyati; |
| Dubbaṇṇiyaṃ na jānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
84.
| 100 Iddhipādesu kusalā, |
| bojjhaṅgabhāvanāratā; |
| Abhiññāpāramippattā, |
| buddhapūjāyidaṃ phalaṃ. |
85.
| 101 Satipaṭṭhānakusalā, |
| samādhijhānagocarā; |
| Sammappadhānamanuyuttā, |
| buddhapūjāyidaṃ phalaṃ. |
86.
| 102 Vīriyaṃ me dhuradhorayhaṃ, |
| yogakkhemādhivāhanaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
87.
| 103 Ekatiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
88.
| 104 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
89.
| 105 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
90.
| 106 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
107 Itthaṃ sudaṃ sattuppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.
108 Sattuppalamālikātheriyāpadānaṃ aṭṭhamaṃ.