-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.7 Kaṭacchubhikkhādāyikātherīapadāna
Sumedhāvagga
Kaṭacchubhikkhādāyikātherīapadāna
60.
| 74 “Piṇḍacāraṃ carantassa, |
| tissanāmassa satthuno; |
| Kaṭacchubhikkhaṃ paggayha, |
| buddhaseṭṭhassa dāsahaṃ. |
61.
| 75 Paṭiggahetvā sambuddho, |
| tisso lokagganāyako; |
| Vīthiyā saṇṭhito satthā, |
| akā me anumodanaṃ. |
62.
| 76 ‘Kaṭacchubhikkhaṃ datvāna, |
| tāvatiṃsaṃ gamissasi; |
| Chattiṃsadevarājūnaṃ, |
| mahesittaṃ karissasi. |
63.
| 77 Paññāsaṃ cakkavattīnaṃ, |
| mahesittaṃ karissasi; |
| Manasā patthitaṃ sabbaṃ, |
| paṭilacchasi sabbadā. |
64.
| 78 Sampattiṃ anubhotvāna, |
| pabbajissasikiñcanā; |
| Sabbāsave pariññāya, |
| nibbāyissasināsavā’. |
65.
| 79 Idaṃ vatvāna sambuddho, |
| tisso lokagganāyako; |
| Nabhaṃ abbhuggamī vīro, |
| haṃsarājāva ambare. |
66.
| 80 Sudinnaṃ me dānavaraṃ, |
| suyiṭṭhā yāgasampadā; |
| Kaṭacchubhikkhaṃ datvāna, |
| pattāhaṃ acalaṃ padaṃ. |
67.
| 81 Dvenavute ito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhikkhādānassidaṃ phalaṃ. |
68.
| 82 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
69.
| 83 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
70.
| 84 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
85 Itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gāthāyo abhāsitthāti.
86 Kaṭacchubhikkhādāyikātheriyāpadānaṃ sattamaṃ.