-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.6 Ekapiṇḍapātadāyikātherīapadāna
Sumedhāvagga
Ekapiṇḍapātadāyikātherīapadāna
46.
| 58 “Nagare bandhumatiyā, |
| bandhumā nāma khattiyo; |
| Tassa rañño ahuṃ bhariyā, |
| ekajjhaṃ cārayāmahaṃ. |
47.
| 59 Rahogatā nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| ‘Ādāya gamanīyaṃ hi, |
| kusalaṃ natthi me kataṃ. |
48.
| 60 Mahābhitāpaṃ kaṭukaṃ, |
| ghorarūpaṃ sudāruṇaṃ; |
| Nirayaṃ nūna gacchāmi, |
| ettha me natthi saṃsayo’. |
49.
| 61 Rājānaṃ upasaṅkamma, |
| idaṃ vacanamabraviṃ; |
| ‘Ekaṃ me samaṇaṃ dehi, |
| bhojayissāmi khattiya’. |
50.
| 62 Adāsi me mahārājā, |
| samaṇaṃ bhāvitindriyaṃ; |
| Tassa pattaṃ gahetvāna, |
| paramannena pūrayiṃ. |
51.
| 63 Pūrayitvā paramannaṃ, |
| gandhālepaṃ akāsahaṃ; |
| Jālena pidahitvāna, |
| vatthayugena chādayiṃ. |
52.
| 64 Ārammaṇaṃ mamaṃ etaṃ, |
| sarāmi yāvajīvihaṃ; |
| Tattha cittaṃ pasādetvā, |
| tāvatiṃsamagacchahaṃ. |
53.
| 65 Tiṃsānaṃ devarājūnaṃ, |
| mahesittamakārayiṃ; |
| Manasā patthitaṃ mayhaṃ, |
| nibbattati yathicchitaṃ. |
54.
| 66 Vīsānaṃ cakkavattīnaṃ, |
| mahesittamakārayiṃ; |
| Ocitattāva hutvāna, |
| saṃsarāmi bhavesvahaṃ. |
55.
| 67 Sabbabandhanamuttāhaṃ, |
| apetā me upādikā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
56.
| 68 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| piṇḍapātassidaṃ phalaṃ. |
57.
| 69 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
58.
| 70 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
59.
| 71 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
72 Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
73 Ekapiṇḍapātadāyikātheriyāpadānaṃ chaṭṭhaṃ.