-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5 Naḷamālikātherīapadāna
Sumedhāvagga
Naḷamālikātherīapadāna
37.
| 47 “Candabhāgānadītīre, |
| ahosiṃ kinnarī tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| sayambhuṃ aparājitaṃ. |
38.
| 48 Pasannacittā sumanā, |
| vedajātā katañjalī; |
| Naḷamālaṃ gahetvāna, |
| sayambhuṃ abhipūjayiṃ. |
39.
| 49 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā kinnarīdehaṃ, |
| agacchiṃ tidasaṅgatiṃ. |
40.
| 50 Chattiṃsadevarājūnaṃ, |
| mahesittamakārayiṃ; |
| Dasannaṃ cakkavattīnaṃ, |
| mahesittamakārayiṃ; |
| Saṃvejetvāna me cittaṃ, |
| pabbajiṃ anagāriyaṃ. |
41.
| 51 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
42.
| 52 Catunnavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
43.
| 53 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
44.
| 54 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
45.
| 55 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
56 Itthaṃ sudaṃ naḷamālikā therī imā gāthāyo abhāsitthāti.
57 Naḷamālikātheriyāpadānaṃ pañcamaṃ.