-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4 Saṅkamanatthātherīapadāna
Sumedhāvagga
Saṅkamanatthātherīapadāna
31.
| 39 “Vipassissa bhagavato, |
| lokajeṭṭhassa tādino; |
| Rathiyaṃ paṭipannassa, |
| tārayantassa pāṇino. |
32.
| 40 Gharato nikkhamitvāna, |
| avakujjā nipajjahaṃ; |
| Anukampako lokanātho, |
| sirasi akkamī mama. |
33.
| 41 Akkamitvāna sirasi, |
| agamā lokanāyako; |
| Tena cittappasādena, |
| tusitaṃ agamāsahaṃ. |
34.
| 42 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
35.
| 43 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
36.
| 44 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
45 Itthaṃ sudaṃ saṅkamanatthā bhikkhunī imā gāthāyo abhāsitthāti.
46 Saṅkamanatthātheriyāpadānaṃ catutthaṃ.