-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3 Maṇḍapadāyikātherīapadāna
Sumedhāvagga
Maṇḍapadāyikātherīapadāna
26.
| 32 “Koṇāgamanabuddhassa, |
| maṇḍapo kārito mayā; |
| Dhuvaṃ ticīvaraṃdāsiṃ, |
| buddhassa lokabandhuno. |
27.
| 33 Yaṃ yaṃ janapadaṃ yāmi, |
| nigame rājadhāniyo; |
| Sabbattha pūjitā homi, |
| puññakammassidaṃ phalaṃ. |
28.
| 34 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
29.
| 35 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
30.
| 36 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
37 Itthaṃ sudaṃ maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
38 Maṇḍapadāyikātheriyāpadānaṃ tatiyaṃ.