-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2 Mekhalādāyikātherīapadāna
Sumedhāvagga
Mekhalādāyikātherīapadāna
20.
| 24 “Siddhatthassa bhagavato, |
| thūpakārāpikā ahuṃ; |
| Mekhalikā mayā dinnā, |
| navakammāya satthuno. |
21.
| 25 Niṭṭhite ca mahāthūpe, |
| mekhalaṃ punadāsahaṃ; |
| Lokanāthassa munino, |
| pasannā sehi pāṇibhi. |
22.
| 26 Catunnavutito kappe, |
| yaṃ mekhalamadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| thūpakārassidaṃ phalaṃ. |
23.
| 27 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
24.
| 28 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
25.
| 29 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
30 Itthaṃ sudaṃ mekhalādāyikā bhikkhunī imā gāthāyo abhāsitthāti.
31 Mekhalādāyikātheriyāpadānaṃ dutiyaṃ.