-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1 Sumedhātherīapadāna
Sumedhāvagga
Sumedhātherīapadāna
195. 2 Atha therikāpadānāni suṇātha—
1.
| 3 “Bhagavati koṇāgamane, |
| Saṃghārāmamhi navanivesanamhi; |
| Sakhiyo tisso janiyo, |
| Vihāradānaṃ adāsimha. |
2.
| 4 Dasakkhattuṃ satakkhattuṃ, |
| Dasasatakkhattuṃ satānañca satakkhattuṃ; |
| Devesu upapajjimha, |
| Ko vādo mānuse bhave. |
3.
| 5 Deve mahiddhikā ahumha, |
| mānusakamhi ko vādo; |
| Sattaratanamahesī, |
| itthiratanaṃ ahaṃ bhaviṃ. |
4.
| 6 Idha sañcitakusalā, |
| susamiddhakulappajā; |
| Dhanañjānī ca khemā ca, |
| ahampi ca tayo janā. |
5.
| 7 Ārāmaṃ sukataṃ katvā, |
| sabbāvayavamaṇḍitaṃ; |
| Buddhappamukhasaṃghassa, |
| niyyādetvā samoditā. |
6.
| 8 Yattha yatthūpapajjāmi, |
| tassa kammassa vāhasā; |
| Devesu aggataṃ pattā, |
| manussesu tatheva ca. |
7.
| 9 Imasmiṃyeva kappamhi, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
8.
| 10 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
9.
| 11 Tassāsuṃ satta dhītaro, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| brahmacariyaṃ cariṃsu tā. |
10.
| 12 Tāsaṃ sahāyikā hutvā, |
| sīlesu susamāhitā; |
| Datvā dānāni sakkaccaṃ, |
| agāreva vataṃ cariṃ. |
11.
| 13 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpagā ahaṃ. |
12.
| 14 Tato cutā yāmamagaṃ, |
| tatohaṃ tusitaṃ gatā; |
| Tato ca nimmānaratiṃ, |
| vasavattipuraṃ tato. |
13.
| 15 Yattha yatthūpapajjāmi, |
| puññakammasamohitā; |
| Tattha tattheva rājūnaṃ, |
| mahesittamakārayiṃ. |
14.
| 16 Tato cutā manussatte, |
| rājūnaṃ cakkavattinaṃ; |
| Maṇḍalīnañca rājūnaṃ, |
| mahesittamakārayiṃ. |
15.
| 17 Sampattimanubhotvāna, |
| devesu mānusesu ca; |
| Sabbattha sukhitā hutvā, |
| nekajātīsu saṃsariṃ. |
16.
| 18 So hetu ca so pabhavo, |
| Tammūlaṃ sāsane khamaṃ; |
| Paṭhamaṃ taṃ samodhānaṃ, |
| Taṃ dhammaratāya nibbānaṃ. |
17.
| 19 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgīva bandhanaṃ chetvā, |
| viharāmi anāsavā. |
18.
| 20 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
19.
| 21 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
22 Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.
23 Sumedhātheriyāpadānaṃ paṭhamaṃ.