-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.10 Udakadāyikātherīapadāna
Sumedhāvagga
Udakadāyikātherīapadāna
116.
| 136 “Nagare bandhumatiyā, |
| ahosiṃ udahārikā; |
| Udahārena jīvāmi, |
| tena posemi dārake. |
117.
| 137 Deyyadhammo ca me natthi, |
| puññakkhette anuttare; |
| Koṭṭhakaṃ upasaṅkamma, |
| udakaṃ paṭṭhapesahaṃ. |
118.
| 138 Tena kammena sukatena, |
| tāvatiṃsamagacchahaṃ; |
| Tattha me sukataṃ byamhaṃ, |
| udahārena nimmitaṃ. |
119.
| 139 Accharānaṃ sahassassa, |
| ahañhi pavarā tadā; |
| Dasaṭṭhānehi tā sabbā, |
| abhibhomi sadā ahaṃ. |
120.
| 140 Paññāsaṃ devarājūnaṃ, |
| mahesittamakārayiṃ; |
| Vīsaticakkavattīnaṃ, |
| mahesittamakārayiṃ. |
121.
| 141 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Duggatiṃ nābhijānāmi, |
| dakadānassidaṃ phalaṃ. |
122.
| 142 Pabbatagge dumagge vā, |
| antalikkhe ca bhūmiyaṃ; |
| Yadā udakamicchāmi, |
| khippaṃ paṭilabhāmahaṃ. |
123.
| 143 Avuṭṭhikā disā natthi, |
| santattā kuthitāpi ca; |
| Mama saṅkappamaññāya, |
| mahāmegho pavassati. |
124.
| 144 Kadāci nīyamānāya, |
| ñātisaṅghena me tadā; |
| Yadā icchāmahaṃ vassaṃ, |
| mahāmegho ajāyatha. |
125.
| 145 Uṇhaṃ vā pariḷāho vā, |
| sarīre me na vijjati; |
| Kāye ca me rajo natthi, |
| dakadānassidaṃ phalaṃ. |
126.
| 146 Visuddhamanasā ajja, |
| apetamanapāpikā; |
| Sabbāsavaparikkhīṇā, |
| natthi dāni punabbhavo. |
127.
| 147 Ekanavutito kappe, |
| yaṃ dakaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dakadānassidaṃ phalaṃ. |
128.
| 148 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
129.
| 149 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
130.
| 150 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
151 Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
152 Udakadāyikātheriyāpadānaṃ dasamaṃ.
153 Sumedhāvaggo paṭhamo.
154 Tassuddānaṃ
| 155 Sumedhā mekhalādāyī, |
| maṇḍapaṃ saṅkamaṃ dadā; |
| Naḷamālī piṇḍadadā, |
| kaṭacchu uppalappadā. |
| 156 Dīpadā dakadā ceva, |
| gāthāyo gaṇitā iha; |
| Ekagāthāsatañceva, |
| tiṃsati ca taduttari. |