-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.6 Dutiyaraṃsisaññakattheraapadāna
Timiravagga
Dutiyaraṃsisaññakattheraapadāna
35.
| 1730 “Pabbate himavantamhi, |
| vākacīradharo ahaṃ; |
| Caṅkamañca samārūḷho, |
| nisīdiṃ pācināmukho. |
36.
| 1731 Pabbate sugataṃ disvā, |
| phussaṃ jhānarataṃ tadā; |
| Añjaliṃ paggahetvāna, |
| raṃsyā cittaṃ pasādayiṃ. |
37.
| 1732 Dvenavute ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| raṃsisaññāyidaṃ phalaṃ. |
38.
| 1733 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1734 Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.
1735 Dutiyaraṃsisaññakattherassāpadānaṃ chaṭṭhaṃ.