-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.7 Phaladāyakattheraapadāna
Timiravagga
Phaladāyakattheraapadāna
39.
| 1736 “Pabbate himavantamhi, |
| kharājinadharo ahaṃ; |
| Phussaṃ jinavaraṃ disvā, |
| phalahattho phalaṃ adaṃ. |
40.
| 1737 Yamahaṃ phalamadāsiṃ, |
| vippasannena cetasā; |
| Bhave nibbattamānamhi, |
| phalaṃ nibbattate mama. |
41.
| 1738 Dvenavute ito kappe, |
| yaṃ phalaṃ adadiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
42.
| 1739 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1740 Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.
1741 Phaladāyakattherassāpadānaṃ sattamaṃ.