-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.5 Raṃsisaññakattheraapadāna
Timiravagga
Raṃsisaññakattheraapadāna
30.
| 1723 “Pabbate himavantamhi, |
| vāsaṃ kappesahaṃ pure; |
| Ajinuttaravāsohaṃ, |
| vasāmi pabbatantare. |
31.
| 1724 Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Sataraṃsiṃva bhāṇumaṃ; |
| Vanantaragataṃ disvā, |
| Sālarājaṃva pupphitaṃ. |
32.
| 1725 Raṃsyā cittaṃ pasādetvā, |
| vipassissa mahesino; |
| Paggayha añjaliṃ vandiṃ, |
| sirasā ukkuṭī ahaṃ. |
33.
| 1726 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| raṃsisaññāyidaṃ phalaṃ. |
34.
| 1727 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1728 Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.
1729 Raṃsisaññakattherassāpadānaṃ pañcamaṃ.