-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.4 Adhopupphiyattheraapadāna
Timiravagga
Adhopupphiyattheraapadāna
22.
| 1713 “Abhibhū nāma so bhikkhu, |
| sikhino aggasāvako; |
| Mahānubhāvo tevijjo, |
| himavantaṃ upāgami. |
23.
| 1714 Ahampi himavantamhi, |
| ramaṇīyassame isi; |
| Vasāmi appamaññāsu, |
| iddhīsu ca tadā vasī. |
24.
| 1715 Pakkhijāto viyākāse, |
| pabbataṃ adhivatthayiṃ; |
| Adhopupphaṃ gahetvāna, |
| āgacchiṃ pabbataṃ ahaṃ. |
25.
| 1716 Satta pupphāni gaṇhitvā, |
| matthake okiriṃ ahaṃ; |
| Ālokite ca vīrena, |
| pakkāmiṃ pācināmukho. |
26.
| 1717 Āvāsaṃ abhisambhosiṃ, |
| patvāna assamaṃ ahaṃ; |
| Khāribhāraṃ gahetvāna, |
| pāyāsiṃ pabbatantaraṃ. |
27.
| 1718 Ajagaro maṃ pīḷesi, |
| ghorarūpo mahabbalo; |
| Pubbakammaṃ saritvāna, |
| tattha kālaṅkato ahaṃ. |
28.
| 1719 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
29.
| 1720 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1721 Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.
1722 Adhopupphiyattherassāpadānaṃ catutthaṃ.