-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.3 Nipannañjalikattheraapadāna
Timiravagga
Nipannañjalikattheraapadāna
16.
| 1705 “Rukkhamūle nisinnohaṃ, |
| byādhito paramena ca; |
| Paramakāruññapattomhi, |
| araññe kānane ahaṃ. |
17.
| 1706 Anukampaṃ upādāya, |
| tisso satthā upesi maṃ; |
| Sohaṃ nipannako santo, |
| sire katvāna añjaliṃ. |
18.
| 1707 Pasannacitto sumano, |
| sabbasattānamuttamaṃ; |
| Sambuddhaṃ abhivādetvā, |
| tattha kālaṅkato ahaṃ. |
19.
| 1708 Dvenavute ito kappe, |
| yaṃ vandiṃ purisuttamaṃ; |
| Duggatiṃ nābhijānāmi, |
| vandanāya idaṃ phalaṃ. |
20.
| 1709 Ito pañcamake kappe, |
| pañcevāsuṃ mahāsikhā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
21.
| 1710 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1711 Itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti.
1712 Nipannañjalikattherassāpadānaṃ tatiyaṃ.