-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.2 Gatasaññakattheraapadāna
Timiravagga
Gatasaññakattheraapadāna
10.
| 1697 “Jātiyā sattavassohaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Avandiṃ satthuno pāde, |
| vippasannena cetasā. |
11.
| 1698 Sattanaṅgalakīpupphe, |
| ākāse ukkhipiṃ ahaṃ; |
| Tissaṃ buddhaṃ samuddissa, |
| anantaguṇasāgaraṃ. |
12.
| 1699 Sugatānugataṃ maggaṃ, |
| pūjetvā haṭṭhamānaso; |
| Añjaliñca tadākāsiṃ, |
| pasanno sehi pāṇibhi. |
13.
| 1700 Dvenavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
14.
| 1701 Ito aṭṭhamake kappe, |
| tayo aggisikhā ahu; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
15.
| 1702 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1703 Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.
1704 Gatasaññakattherassāpadānaṃ dutiyaṃ.