-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1 Timirapupphiyattheraapadāna
Timiravagga
Timirapupphiyattheraapadāna
1.
| 1686 “Candabhāgānadītīre, |
| anusotaṃ vajāmahaṃ; |
| Nisinnaṃ samaṇaṃ disvā, |
| vippasannamanāvilaṃ. |
2.
| 1687 Tattha cittaṃ pasādetvā, |
| evaṃ cintesahaṃ tadā; |
| Tārayissati tiṇṇoyaṃ, |
| dantoyaṃ damayissati. |
3.
| 1688 Assāsissati assattho, |
| santo ca samayissati; |
| Mocayissati mutto ca, |
| nibbāpessati nibbuto. |
4.
| 1689 Evāhaṃ cintayitvāna, |
| siddhatthassa mahesino; |
| Gahetvā timirapupphaṃ, |
| matthake okiriṃ ahaṃ. |
5.
| 1690 Añjaliṃ paggahetvāna, |
| katvā ca naṃ padakkhiṇaṃ; |
| Vanditvā satthuno pāde, |
| pakkāmiṃ aparaṃ disaṃ. |
6.
| 1691 Aciraṃ gatamattaṃ maṃ, |
| migarājā viheṭhayi; |
| Papātamanugacchanto, |
| tattheva papatiṃ ahaṃ. |
7.
| 1692 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
8.
| 1693 Chappaññāsamhi kappamhi, |
| sattevāsuṃ mahāyasā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
9.
| 1694 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1695 Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.
1696 Timirapupphiyattherassāpadānaṃ paṭhamaṃ.