-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.9 Ṭhitañjaliyattheraapadāna
Nāgasamālavagga
Ṭhitañjaliyattheraapadāna
42.
| 1646 “Migaluddo pure āsiṃ, |
| Araññe kānane ahaṃ; |
| Tattha addasaṃ sambuddhaṃ, |
| Bāttiṃsavaralakkhaṇaṃ. |
43.
| 1647 Tatthāhaṃ añjaliṃ katvā, |
| pakkāmiṃ pācināmukho; |
| Avidūre nisinnassa, |
| niyake paṇṇasanthare. |
44.
| 1648 Tato me asanīpāto, |
| matthake nipatī tadā; |
| Sohaṃ maraṇakālamhi, |
| akāsiṃ punarañjaliṃ. |
45.
| 1649 Dvenavute ito kappe, |
| añjaliṃ akariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| añjalissa idaṃ phalaṃ. |
46.
| 1650 Catupaṇṇāsakappamhi, |
| migaketusanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
47.
| 1651 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1652 Itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti.
1653 Ṭhitañjaliyattherassāpadānaṃ navamaṃ.