-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.10 Tipadumiyattheraapadāna
Nāgasamālavagga
Tipadumiyattheraapadāna
48.
| 1654 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Danto dantaparivuto, |
| nagarā nikkhamī tadā. |
49.
| 1655 Nagare haṃsavatiyaṃ, |
| ahosiṃ māliko tadā; |
| Yaṃ tattha uttamaṃ tīṇi, |
| padmapupphāni aggahiṃ. |
50.
| 1656 ‘Addasaṃ virajaṃ buddhaṃ, |
| paṭimaggantarāpaṇe; |
| Saha disvāna sambuddhaṃ, |
| evaṃ cintesahaṃ tadā. |
51.
| 1657 Kiṃ me imehi pupphehi, |
| rañño upanitehi me; |
| Gāmaṃ vā gāmakhettaṃ vā, |
| sahassaṃ vā labheyyahaṃ. |
52.
| 1658 Adantadamanaṃ vīraṃ, |
| sabbasattasukhāvahaṃ; |
| Lokanāthaṃ pūjayitvā, |
| lacchāmi amataṃ dhanaṃ’. |
53.
| 1659 Evāhaṃ cintayitvāna, |
| sakaṃ cittaṃ pasādayiṃ; |
| Tīṇi lohitake gayha, |
| ākāse ukkhipiṃ tadā. |
54.
| 1660 Mayā ukkhittamattamhi, |
| ākāse patthariṃsu te; |
| Dhāriṃsu matthake tattha, |
| uddhaṃvaṇṭā adhomukhā. |
55.
| 1661 Ye keci manujā disvā, |
| ukkuṭṭhiṃ sampavattayuṃ; |
| Devatā antalikkhamhi, |
| sādhukāraṃ pavattayuṃ. |
56.
| 1662 Accheraṃ loke uppannaṃ, |
| buddhaseṭṭhassa vāhasā; |
| Sabbe dhammaṃ suṇissāma, |
| pupphānaṃ vāhasā mayaṃ. |
57.
| 1663 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Vīthiyañhi ṭhito santo, |
| imā gāthā abhāsatha. |
58.
| 1664 ‘Yo so buddhaṃ apūjesi, |
| rattapadmehi māṇavo; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
59.
| 1665 Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Tiṃsakappāni devindo, |
| devarajjaṃ karissati. |
60.
| 1666 Mahāvitthārikaṃ nāma, |
| byamhaṃ hessati tāvade; |
| Tiyojanasatubbiddhaṃ, |
| diyaḍḍhasatavitthataṃ. |
61.
| 1667 Cattārisatasahassāni, |
| niyyūhā ca sumāpitā; |
| Kūṭāgāravarūpetā, |
| mahāsayanamaṇḍitā. |
62.
| 1668 Koṭisatasahassiyo, |
| parivāressanti accharā; |
| Kusalā naccagītassa, |
| vāditepi padakkhiṇā. |
63.
| 1669 Etādise byamhavare, |
| nārīgaṇasamākule; |
| Vassissati pupphavasso, |
| dibbo lohitako sadā. |
64.
| 1670 Bhittikhīle nāgadante, |
| dvārabāhāya toraṇe; |
| Cakkamattā lohitakā, |
| olambissanti tāvade. |
65.
| 1671 Pattena pattasañchanne, |
| antobyamhavare imaṃ; |
| Attharitvā pārupitvā, |
| tuvaṭṭissanti tāvade. |
66.
| 1672 Bhavanaṃ parivāretvā, |
| samantā satayojane; |
| Tepi padmā lohitakā, |
| dibbagandhaṃ pavāyare. |
67.
| 1673 Pañcasattatikkhattuñca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
68.
| 1674 Sampattiyo duve bhutvā, |
| anīti anupaddavo; |
| Sampatte pariyosāne, |
| nibbānaṃ pāpuṇissati’. |
69.
| 1675 Sudiṭṭho vata me buddho, |
| vāṇijjaṃ supayojitaṃ; |
| Padmāni tīṇi pūjetvā, |
| anubhosiṃ tisampadā. |
70.
| 1676 Ajja me dhammappattassa, |
| vippamuttassa sabbaso; |
| Supupphitaṃ lohitakaṃ, |
| dhārayissati matthake. |
71.
| 1677 Mama kammaṃ kathentassa, |
| padumuttarasatthuno; |
| Satapāṇasahassānaṃ, |
| dhammābhisamayo ahu. |
72.
| 1678 Satasahassito kappe, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| tipadumānidaṃ phalaṃ. |
73.
| 1679 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
74.
| 1680 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1486) |
1681 Itthaṃ sudaṃ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti.
1682 Tipadumiyattherassāpadānaṃ dasamaṃ.
1683 Nāgasamālavaggo aṭṭhamo.
1684 Tassuddānaṃ
| 1685 Nāgasamālo padasaññī, |
| saññakāluvadāyako; |
| Ekasaññī tiṇasanthāro, |
| sūcipāṭalipupphiyo; |
| Ṭhitañjalī tipadumī, |
| gāthāyo pañcasattati. |