-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.8 Pāṭalipupphiyattheraapadāna
Nāgasamālavagga
Pāṭalipupphiyattheraapadāna
36.
| 1638 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Kañcanagghiyasaṅkāsaṃ, |
| Bāttiṃsavaralakkhaṇaṃ. |
37.
| 1639 Seṭṭhiputto tadā āsiṃ, |
| sukhumālo sukhedhito; |
| Ucchaṅge pāṭalipupphaṃ, |
| katvāna abhisaṃhariṃ. |
38.
| 1640 Haṭṭho haṭṭhena cittena, |
| pupphehi abhipūjayiṃ; |
| Tissaṃ lokaviduṃ nāthaṃ, |
| naradevaṃ namassahaṃ. |
39.
| 1641 Dvenavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
40.
| 1642 Ito tesaṭṭhikappamhi, |
| abhisammatanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
41.
| 1643 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1644 Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.
1645 Pāṭalipupphiyattherassāpadānaṃ aṭṭhamaṃ.