-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.7 Sūcidāyakattheraapadāna
Nāgasamālavagga
Sūcidāyakattheraapadāna
30.
| 1630 “Tiṃsakappasahassamhi, |
| sambuddho lokanāyako; |
| Sumedho nāma nāmena, |
| bāttiṃsavaralakkhaṇo. |
31.
| 1631 Tassa kañcanavaṇṇassa, |
| dvipadindassa tādino; |
| Pañca sūcī mayā dinnā, |
| sibbanatthāya cīvaraṃ. |
32.
| 1632 Teneva sūcidānena, |
| nipuṇatthavipassakaṃ; |
| Tikkhaṃ lahuñca phāsuñca, |
| ñāṇaṃ me udapajjatha. |
33.
| 1633 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
34.
| 1634 Dvipadādhipatī nāma, |
| rājāno caturo ahuṃ; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
35.
| 1635 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1636 Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.
1637 Sūcidāyakattherassāpadānaṃ sattamaṃ.