-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.6 Tiṇasantharadāyakattheraapadāna
Nāgasamālavagga
Tiṇasantharadāyakattheraapadāna
22.
| 1620 “Himavantassāvidūre, |
| mahājātassaro ahu; |
| Satapattehi sañchanno, |
| nānāsakuṇamālayo. |
23.
| 1621 Tamhi nhatvā ca pitvā ca, |
| avidūre vasāmahaṃ; |
| Addasaṃ samaṇānaggaṃ, |
| gacchantaṃ anilañjase. |
24.
| 1622 Mama saṅkappamaññāya, |
| satthā loke anuttaro; |
| Abbhato oruhitvāna, |
| bhūmiyaṃṭhāsi tāvade. |
25.
| 1623 Visāṇena tiṇaṃ gayha, |
| nisīdanamadāsahaṃ; |
| Nisīdi bhagavā tattha, |
| tisso lokagganāyako. |
26.
| 1624 Sakaṃ cittaṃ pasādetvā, |
| avandi lokanāyakaṃ; |
| Paṭikuṭiko apasakkiṃ, |
| nijjhāyanto mahāmuniṃ. |
27.
| 1625 Tena cittappasādena, |
| nimmānaṃ upapajjahaṃ; |
| Duggatiṃ nābhijānāmi, |
| santharassa idaṃ phalaṃ. |
28.
| 1626 Ito dutiyake kappe, |
| miga sammatakhattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
29.
| 1627 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1628 Itthaṃ sudaṃ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti.
1629 Tiṇasantharadāyakattherassāpadānaṃ chaṭṭhaṃ.