-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.5 Ekasaññakattheraapadāna
Nāgasamālavagga
Ekasaññakattheraapadāna
18.
| 1614 “Khaṇḍo nāmāsi nāmena, |
| vipassissaggasāvako; |
| Ekā bhikkhā mayā dinnā, |
| lokāhutipaṭiggahe. |
19.
| 1615 Tena cittappasādena, |
| dvipadinda narāsabha; |
| Duggatiṃ nābhijānāmi, |
| ekabhikkhāyidaṃ phalaṃ. |
20.
| 1616 Cattālīsamhito kappe, |
| varuṇo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
21.
| 1617 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1618 Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.
1619 Ekasaññakattherassāpadānaṃ pañcamaṃ.