-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.4 Bhisāluvadāyakattheraapadāna
Nāgasamālavagga
Bhisāluvadāyakattheraapadāna
13.
| 1607 “Kānanaṃ vanamogayha, |
| vasāmi vipine ahaṃ; |
| Vipassiṃ addasaṃ buddhaṃ, |
| āhutīnaṃ paṭiggahaṃ. |
14.
| 1608 Bhisāluvañca pādāsiṃ, |
| udakaṃ hatthadhovanaṃ; |
| Vanditvā sirasā pāde, |
| pakkāmi uttarāmukho. |
15.
| 1609 Ekanavutito kappe, |
| bhisāluvamadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| puññakammassidaṃ phalaṃ. |
16.
| 1610 Ito tatiyake kappe, |
| bhisasammatakhattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
17.
| 1611 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1612 Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti.
1613
Bhisāluvadāyakattherassāpadānaṃ catutthaṃ.
Chaṭṭhabhāṇavāraṃ.