-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.7 Vatthadāyakattheraapadāna
Sakacintaniyavagga
Vatthadāyakattheraapadāna
45.
| 1547 “Pakkhijāto tadā āsiṃ, |
| supaṇṇo garuḷādhipo; |
| Addasaṃ virajaṃ buddhaṃ, |
| gacchantaṃ gandhamādanaṃ. |
46.
| 1548 Jahitvā garuḷavaṇṇaṃ, |
| māṇavakaṃ adhārayiṃ; |
| Ekaṃ vatthaṃ mayā dinnaṃ, |
| dvipadindassa tādino. |
47.
| 1549 Tañca dussaṃ paṭiggayha, |
| buddho lokagganāyako; |
| Antalikkhe ṭhito satthā, |
| imā gāthā abhāsatha. |
48.
| 1550 ‘Iminā vatthadānena, |
| cittassa paṇidhīhi ca; |
| Pahāya garuḷaṃ yoniṃ, |
| devaloke ramissati’. |
49.
| 1551 Atthadassī tu bhagavā, |
| lokajeṭṭho narāsabho; |
| Vatthadānaṃ pasaṃsitvā, |
| pakkāmi uttarāmukho. |
50.
| 1552 Bhave nibbattamānamhi, |
| honti me vatthasampadā; |
| Ākāse chadanaṃ hoti, |
| vatthadānassidaṃ phalaṃ. |
51.
| 1553 Aruṇavā satta janā, |
| cakkavattī mahabbalā; |
| Chattiṃsatimhi āsiṃsu, |
| kappamhi manujādhipā. |
52.
| 1554 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1555 Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti.
1556 Vatthadāyakattherassāpadānaṃ sattamaṃ.