-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.8 Ambadāyakattheraapadāna
Sakacintaniyavagga
Ambadāyakattheraapadāna
53.
| 1557 “Anomadassī bhagavā, |
| nisinno pabbatantare; |
| Mettāya aphari loke, |
| appamāṇe nirūpadhi. |
54.
| 1558 Kapi ahaṃ tadā āsiṃ, |
| himavante naguttame; |
| Disvā anomadassiṃ taṃ, |
| buddhe cittaṃ pasādayiṃ. |
55.
| 1559 Avidūre himavantassa, |
| ambāsuṃ phalino tadā; |
| Tato pakkaṃ gahetvāna, |
| ambaṃ samadhukaṃ adaṃ. |
56.
| 1560 Taṃ me buddho viyākāsi, |
| anomadassī mahāmuni; |
| Iminā madhudānena, |
| ambadānena cūbhayaṃ. |
57.
| 1561 Sattapaññāsakappamhi, |
| devaloke ramissati; |
| Avasesesu kappesu, |
| vokiṇṇaṃ saṃsarissati. |
58.
| 1562 Khepetvā pāpakaṃ kammaṃ, |
| paripakkāya buddhiyā; |
| Vinipātamagantvāna, |
| kilese jhāpayissati. |
59.
| 1563 Damena uttamenāhaṃ, |
| damitomhi mahesinā; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
60.
| 1564 Sattasattatikappasate, |
| ambaṭṭhajasanāmakā; |
| Catuddasa te rājāno, |
| cakkavattī mahabbalā. |
61.
| 1565 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1566 Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.
1567 Ambadāyakattherassāpadānaṃ aṭṭhamaṃ.