-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.6 Sucintitattheraapadāna
Sakacintaniyavagga
Sucintitattheraapadāna
36.
| 1536 “Giriduggacaro āsiṃ, |
| abhijātova kesarī; |
| Migasaṅghaṃ vadhitvāna, |
| jīvāmi pabbatantare. |
37.
| 1537 Atthadassī tu bhagavā, |
| sabbaññū vadataṃ varo; |
| Mamuddharitukāmo so, |
| āgacchi pabbatuttamaṃ. |
38.
| 1538 Pasadañca migaṃ hantvā, |
| bhakkhituṃ samupāgamiṃ; |
| Bhagavā tamhi samaye, |
| bhikkhamāno upāgami. |
39.
| 1539 Varamaṃsāni paggayha, |
| adāsiṃ tassa satthuno; |
| Anumodi mahāvīro, |
| nibbāpento mamaṃ tadā. |
40.
| 1540 Tena cittappasādena, |
| giriduggaṃ pavisiṃ ahaṃ; |
| Pītiṃ uppādayitvāna, |
| tattha kālaṅkato ahaṃ. |
41.
| 1541 Etena maṃsadānena, |
| cittassa paṇidhīhi ca; |
| Pannarase kappasate, |
| devaloke ramiṃ ahaṃ. |
42.
| 1542 Avasesesu kappesu, |
| kusalaṃ cintitaṃ mayā; |
| Teneva maṃsadānena, |
| buddhānussaraṇena ca. |
43.
| 1543 Aṭṭhattiṃsamhi kappamhi, |
| aṭṭha dīghāyunāmakā; |
| Saṭṭhimhito kappasate, |
| duve varuṇanāmakā. |
44.
| 1544 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1545 Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
1546 Sucintitattherassāpadānaṃ chaṭṭhaṃ.