-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.5 Bhisadāyakattheraapadāna
Sakacintaniyavagga
Bhisadāyakattheraapadāna
29.
| 1527 “Vessabhū nāma nāmena, |
| isīnaṃ tatiyo ahu; |
| Kānanaṃ vanamogayha, |
| vihāsi purisuttamo. |
30.
| 1528 Bhisamuḷālaṃ gaṇhitvā, |
| agamaṃ buddhasantikaṃ; |
| Tañca buddhassa pādāsiṃ, |
| pasanno sehi pāṇibhi. |
31.
| 1529 Karena ca parāmaṭṭho, |
| vessabhūvarabuddhinā; |
| Sukhāhaṃ nābhijānāmi, |
| samaṃ tena kutottariṃ. |
32.
| 1530 Carimo vattate mayhaṃ, |
| bhavā sabbe samūhatā; |
| Hatthināgena santena, |
| kusalaṃ ropitaṃ mayā. |
33.
| 1531 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhisadānassidaṃ phalaṃ. |
34.
| 1532 Samodhānā ca rājāno, |
| soḷasa manujādhipā; |
| Kappamhi cuddase āsuṃ, |
| cakkavattī mahabbalā. |
35.
| 1533 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1534 Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
1535 Bhisadāyakattherassāpadānaṃ pañcamaṃ.