-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.4 Parappasādakattheraapadāna
Sakacintaniyavagga
Parappasādakattheraapadāna
20.
| 1516 “Usabhaṃ pavaraṃ vīraṃ, |
| Mahesiṃ vijitāvinaṃ; |
| Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Ko disvā nappasīdati. |
21.
| 1517 Himavāvāparimeyyo, |
| sāgarova duruttaro; |
| Tatheva jhānaṃ buddhassa, |
| ko disvā nappasīdati. |
22.
| 1518 Vasudhā yathāppameyyā, |
| cittā vanavaṭaṃsakā; |
| Tatheva sīlaṃ buddhassa, |
| ko disvā nappasīdati. |
23.
| 1519 Anilañjasāsaṅkhubbho, |
| yathākāso asaṅkhiyo; |
| Tatheva ñāṇaṃ buddhassa, |
| ko disvā nappasīdati. |
24.
| 1520 Imāhi catugāthāhi, |
| brāhmaṇo senasavhayo; |
| Buddhaseṭṭhaṃ thavitvāna, |
| siddhatthaṃ aparājitaṃ. |
25.
| 1521 Catunnavutikappāni, |
| duggatiṃ nupapajjatha; |
| Sugatiṃ sukhasampattiṃ, |
| anubhosimanappakaṃ. |
26.
| 1522 Catunnavutito kappe, |
| thavitvā lokanāyakaṃ; |
| Duggatiṃ nābhijānāmi, |
| thomanāya idaṃ phalaṃ. |
27.
| 1523 Cātuddasamhi kappamhi, |
| caturo āsumuggatā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
28.
| 1524 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1525 Itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo abhāsitthāti.
1526 Parappasādakattherassāpadānaṃ catutthaṃ.