-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.3 Paccāgamaniyattheraapadāna
Sakacintaniyavagga
Paccāgamaniyattheraapadāna
13.
| 1507 “Sindhuyā nadiyā tīre, |
| cakkavāko ahaṃ tadā; |
| Suddhasevālabhakkhohaṃ, |
| pāpesu ca susaññato. |
14.
| 1508 Addasaṃ virajaṃ buddhaṃ, |
| gacchantaṃ anilañjase; |
| Tuṇḍena sālaṃ paggayha, |
| vipassissābhiropayiṃ. |
15.
| 1509 Yassa saddhā tathāgate, |
| acalā supatiṭṭhitā; |
| Tena cittappasādena, |
| duggatiṃ so na gacchati. |
16.
| 1510 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Vihaṅgamena santena, |
| subījaṃ ropitaṃ mayā. |
17.
| 1511 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
18.
| 1512 Sucārudassanā nāma, |
| aṭṭhete ekanāmakā; |
| Kappe sattarase āsuṃ, |
| cakkavattī mahabbalā. |
19.
| 1513 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1514 Itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti.
1515 Paccāgamaniyattherassāpadānaṃ tatiyaṃ.