-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2 Avopupphiyattheraapadāna
Sakacintaniyavagga
Avopupphiyattheraapadāna
7.
| 1499 “Vihārā abhinikkhamma, |
| abbhuṭṭhāsi ca caṅkame; |
| Catusaccaṃ pakāsanto, |
| desento amataṃ padaṃ. |
8.
| 1500 Sikhissa giramaññāya, |
| buddhaseṭṭhassa tādino; |
| Nānāpupphaṃ gahetvāna, |
| ākāsamhi samokiriṃ. |
9.
| 1501 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
10.
| 1502 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
11.
| 1503 Ito vīsatikappamhi, |
| sumedho nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
12.
| 1504 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1505 Itthaṃ sudaṃ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti.
1506 Avopupphiyattherassāpadānaṃ dutiyaṃ.