-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1 Sakacintaniyattheraapadāna
Sakacintaniyavagga
Sakacintaniyattheraapadāna
1.
| 1491 “Pavanaṃ kānanaṃ disvā, |
| appasaddamanāvilaṃ; |
| Isīnaṃ anuciṇṇaṃva, |
| āhutīnaṃ paṭiggahaṃ. |
2.
| 1492 Thūpaṃ katvāna pulinaṃ, |
| nānāpupphaṃ samokiriṃ; |
| Sammukhā viya sambuddhaṃ, |
| nimmitaṃ abhivandahaṃ. |
3.
| 1493 Sattaratanasampanno, |
| rājā raṭṭhamhi issaro; |
| Sakakammābhiraddhohaṃ, |
| pupphapūjāyidaṃ phalaṃ. |
4.
| 1494 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
5.
| 1495 Asītikappenantayaso, |
| cakkavattī ahosahaṃ; |
| Sattaratanasampanno, |
| catudīpamhi issaro. |
6.
| 1496 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1497 Itthaṃ sudaṃ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.
1498 Sakacintaniyattherassāpadānaṃ paṭhamaṃ.