-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.9 Padumattheraapadāna
Bījanivagga
Padumattheraapadāna
67.
| 1458 “Catusaccaṃ pakāsento, |
| varadhammappavattako; |
| Vassate amataṃ vuṭṭhiṃ, |
| nibbāpento mahājanaṃ. |
68.
| 1459 Sadhajaṃ padumaṃ gayha, |
| aḍḍhakose ṭhito ahaṃ; |
| Padumuttaramunissa, |
| pahaṭṭho ukkhipimambare. |
69.
| 1460 Āgacchante ca padume, |
| abbhuto āsi tāvade; |
| Mama saṅkappamaññāya, |
| paggaṇhi vadataṃ varo. |
70.
| 1461 Karaseṭṭhena paggayha, |
| jalajaṃ pupphamuttamaṃ; |
| Bhikkhusaṃghe ṭhito satthā, |
| imā gāthā abhāsatha. |
71.
| 1462 ‘Yenidaṃ padumaṃ khittaṃ, |
| sabbaññumhi vināyake; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
72.
| 1463 Tiṃsakappāni devindo, |
| devarajjaṃ karissati; |
| Pathabyā rajjaṃ sattasataṃ, |
| vasudhaṃ āvasissati. |
73.
| 1464 Tattha pattaṃ gaṇetvāna, |
| cakkavattī bhavissati; |
| Ākāsato pupphavuṭṭhi, |
| abhivassissatī tadā. |
74.
| 1465 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
75.
| 1466 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
76.
| 1467 Nikkhamitvāna kucchimhā, |
| sampajāno patissato; |
| Jātiyā pañcavassohaṃ, |
| arahattaṃ apāpuṇiṃ. |
77.
| 1468 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1469 Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti.
1470 Padumattherassāpadānaṃ navamaṃ.