-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.10 Asanabodhiyattheraapadāna
Bījanivagga
Asanabodhiyattheraapadāna
78.
| 1471 “Jātiyā sattavassohaṃ, |
| addasaṃ lokanāyakaṃ; |
| Pasannacitto sumano, |
| upagacchiṃ naruttamaṃ. |
79.
| 1472 Tissassāhaṃ bhagavato, |
| lokajeṭṭhassa tādino; |
| Haṭṭho haṭṭhena cittena, |
| ropayiṃ bodhimuttamaṃ. |
80.
| 1473 Asano nāmadheyyena, |
| dharaṇīruhapādapo; |
| Pañcavasse paricariṃ, |
| asanaṃ bodhimuttamaṃ. |
81.
| 1474 Pupphitaṃ pādapaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Sakaṃ kammaṃ pakittento, |
| buddhaseṭṭhaṃ upāgamiṃ. |
82.
| 1475 Tisso tadā so sambuddho, |
| sayambhū aggapuggalo; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
83.
| 1476 ‘Yenāyaṃ ropitā bodhi, |
| buddhapūjā ca sakkatā; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
84.
| 1477 Tiṃsakappāni devesu, |
| devarajjaṃ karissati; |
| Catusaṭṭhi cakkhattuṃ so, |
| cakkavattī bhavissati. |
85.
| 1478 Tusitā hi cavitvāna, |
| sukkamūlena codito; |
| Dve sampattī anubhotvā, |
| manussatte ramissati. |
86.
| 1479 Padhānapahitatto so, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
87.
| 1480 Vivekamanuyuttohaṃ, |
| upasanto nirūpadhi; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
88.
| 1481 Dvenavute ito kappe, |
| bodhiṃ ropesahaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bodhiropassidaṃ phalaṃ. |
89.
| 1482 Catusattatito kappe, |
| daṇḍasenoti vissuto; |
| Sattaratanasampanno, |
| cakkavattī tadā ahuṃ. |
90.
| 1483 Tesattatimhito kappe, |
| sattāhesuṃ mahīpatī; |
| Samantanemināmena, |
| rājāno cakkavattino. |
91.
| 1484 Paṇṇavīsatito kappe, |
| puṇṇako nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
92.
| 1485 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1338) |
1486 Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.
1487 Asanabodhiyattherassāpadānaṃ dasamaṃ.
1488 Bījanivaggo chaṭṭho.
1489 Tassuddānaṃ
| 1490 Bījanī sataraṃsī ca, |
| sayanodakivāhiyo; |
| Parivāro padīpañca, |
| dhajo padumapūjako; |
| Bodhi ca dasamo vutto, |
| gāthā dvenavuti tathā. |