-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.8 Dhajadāyakattheraapadāna
Bījanivagga
Dhajadāyakattheraapadāna
57.
| 1446 “Padumuttarabuddhassa, |
| bodhiyā pādaputtame; |
| Haṭṭho haṭṭhena cittena, |
| dhajamāropayiṃ ahaṃ. |
58.
| 1447 Patitapattāni gaṇhitvā, |
| bahiddhā chaḍḍayiṃ ahaṃ; |
| Antosuddhaṃ bahisuddhaṃ, |
| adhimuttamanāsavaṃ. |
59.
| 1448 Sammukhā viya sambuddhaṃ, |
| avandiṃ bodhimuttamaṃ; |
| Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho. |
60.
| 1449 Bhikkhusaṃghe ṭhito satthā, |
| imā gāthā abhāsatha; |
| ‘Iminā dhajadānena, |
| upaṭṭhānena cūbhayaṃ. |
61.
| 1450 Kappānaṃ satasahassaṃ, |
| duggatiṃ so na gacchati; |
| Devesu devasobhagyaṃ, |
| anubhossatinappakaṃ. |
62.
| 1451 Anekasatakkhattuñca, |
| rājā raṭṭhe bhavissati; |
| Uggato nāma nāmena, |
| cakkavattī bhavissati. |
63.
| 1452 Sampattiṃ anubhotvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| sāsanebhiramissati’. |
64.
| 1453 Padhānapahitattomhi, |
| upasanto nirūpadhi; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
65.
| 1454 Ekapaññāsasahasse, |
| kappe uggatasavhayo; |
| Paññāsasatasahasse, |
| khattiyo meghasavhayo. |
66.
| 1455 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1456 Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.
1457 Dhajadāyakattherassāpadānaṃ aṭṭhamaṃ.