-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.7 Pañcadīpakattheraapadāna
Bījanivagga
Pañcadīpakattheraapadāna
50.
| 1437 “Padumuttarabuddhassa, |
| sabbabhūtānukampino; |
| Saddahitvāna saddhamme, |
| ujudiṭṭhi ahosahaṃ. |
51.
| 1438 Padīpadānaṃ pādāsiṃ, |
| parivāretvāna bodhiyaṃ; |
| Saddahanto padīpāni, |
| akariṃ tāvade ahaṃ. |
52.
| 1439 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Ākāse ukkaṃ dhārenti, |
| dīpadānassidaṃ phalaṃ. |
53.
| 1440 Tirokuṭṭaṃ tiroselaṃ, |
| samatiggayha pabbataṃ; |
| Samantā yojanasataṃ, |
| dassanaṃ anubhomahaṃ. |
54.
| 1441 Tena kammāvasesena, |
| pattomhi āsavakkhayaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| dvipadindassa sāsane. |
55.
| 1442 Catuttiṃse kappasate, |
| satacakkhusanāmakā; |
| Rājāhesuṃ mahātejā, |
| cakkavattī mahabbalā. |
56.
| 1443 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1444 Itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti.
1445 Pañcadīpakattherassāpadānaṃ sattamaṃ.