-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.6 Saparivārāsanattheraapadāna
Bījanivagga
Saparivārāsanattheraapadāna
43.
| 1428 “Padumuttarabuddhassa, |
| piṇḍapātaṃ adāsahaṃ; |
| Gantvā kiliṭṭhakaṃ ṭhānaṃ, |
| mallikāhi parikkhitaṃ. |
44.
| 1429 Tamhāsanamhi āsīno, |
| buddho lokagganāyako; |
| Akittayi piṇḍapātaṃ, |
| ujubhūto samāhito. |
45.
| 1430 Yathāpi bhaddake khette, |
| bījaṃ appampi ropitaṃ; |
| Sammā dhāraṃ pavecchante, |
| phalaṃ toseti kassakaṃ. |
46.
| 1431 Tathevāyaṃ piṇḍapāto, |
| sukhette ropito tayā; |
| Bhave nibbattamānamhi, |
| phalaṃ te tosayissati. |
47.
| 1432 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Piṇḍapātaṃ gahetvāna, |
| pakkāmi uttarāmukho. |
48.
| 1433 Saṃvuto pātimokkhasmiṃ, |
| indriyesu ca pañcasu; |
| Pavivekamanuyutto, |
| viharāmi anāsavo. |
49.
| 1434 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1435 Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti.
1436 Saparivārāsanattherassāpadānaṃ chaṭṭhaṃ.