-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.5 Opavayhattheraapadāna
Bījanivagga
Opavayhattheraapadāna
33.
| 1416 “Padumuttarabuddhassa, |
| ājānīyamadāsahaṃ; |
| Niyyādetvāna sambuddhe, |
| agamāsiṃ sakaṃ gharaṃ. |
34.
| 1417 Devalo nāma nāmena, |
| satthuno aggasāvako; |
| Varadhammassa dāyādo, |
| āgacchi mama santikaṃ. |
35.
| 1418 Sapattabhāro bhagavā, |
| ājāneyyo na kappati; |
| Tava saṅkappamaññāya, |
| adhivāsesi cakkhumā. |
36.
| 1419 Agghāpetvā vātajavaṃ, |
| sindhavaṃ sīghavāhanaṃ; |
| Padumuttarabuddhassa, |
| khamanīyamadāsahaṃ. |
37.
| 1420 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Khamanīyaṃ vātajavaṃ, |
| cittaṃ nibbattate mama. |
38.
| 1421 Lābhaṃ tesaṃ suladdhaṃva, |
| ye labhantupasampadaṃ; |
| Punapi payirupāseyyaṃ, |
| buddho loke sace bhave. |
39.
| 1422 Aṭṭhavīsatikkhattuṃhaṃ, |
| rājā āsiṃ mahabbalo; |
| Cāturanto vijitāvī, |
| jambusaṇḍassa issaro. |
40.
| 1423 Idaṃ pacchimakaṃ mayhaṃ, |
| carimo vattate bhavo; |
| Pattosmi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
41.
| 1424 Catutiṃsasahassamhi, |
| mahātejosi khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
42.
| 1425 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1426 Itthaṃ sudaṃ āyasmā opavayho thero imā gāthāyo abhāsitthāti.
1427 Opavayhattherassāpadānaṃ pañcamaṃ.