-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.4 Gandhodakiyattheraapadāna
Bījanivagga
Gandhodakiyattheraapadāna
25.
| 1406 “Padumuttarabuddhassa, |
| mahābodhimaho ahu; |
| Vicittaṃ ghaṭamādāya, |
| gandhodakamadāsahaṃ. |
26.
| 1407 Nhānakāle ca bodhiyā, |
| mahāmegho pavassatha; |
| Ninnādo ca mahā āsi, |
| asaniyā phalantiyā. |
27.
| 1408 Tenevāsanivegena, |
| tattha kālaṅkato ahaṃ; |
| Devaloke ṭhito santo, |
| imā gāthā abhāsahaṃ. |
28.
| 1409 ‘Aho buddhā aho dhammā, |
| aho no satthusampadā; |
| Kaḷevaraṃ me patitaṃ, |
| devaloke ramāmahaṃ. |
29.
| 1410 Ubbiddhaṃ bhavanaṃ mayhaṃ, |
| Satabhūmaṃ samuggataṃ; |
| Kaññāsatasahassāni, |
| Parivārenti maṃ sadā. |
30.
| 1411 Ābādhā me na vijjanti, |
| soko mayhaṃ na vijjati; |
| Pariḷāhaṃ na passāmi, |
| puññakammassidaṃ phalaṃ. |
31.
| 1412 Aṭṭhavīse kappasate, |
| rājā saṃvasito ahuṃ; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo’. |
32.
| 1413 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1414 Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.
1415 Gandhodakiyattherassāpadānaṃ catutthaṃ.