-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.3 Sayanadāyakattheraapadāna
Bījanivagga
Sayanadāyakattheraapadāna
20.
| 1399 “Padumuttarabuddhassa, |
| sabbalokānukampino; |
| Sayanaṃ tassa pādāsiṃ, |
| vippasannena cetasā. |
21.
| 1400 Tena sayanadānena, |
| sukhette bījasampadā; |
| Bhogā nibbattare tassa, |
| sayanassa idaṃ phalaṃ. |
22.
| 1401 Ākāse seyyaṃ kappemi, |
| dhāremi pathaviṃ imaṃ; |
| Pāṇesu me issariyaṃ, |
| sayanassa idaṃ phalaṃ. |
23.
| 1402 Pañcakappasahassamhi, |
| aṭṭha āsuṃ mahātejā; |
| Catuttiṃse kappasate, |
| caturo ca mahabbalā. |
24.
| 1403 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1404 Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.
1405 Sayanadāyakattherassāpadānaṃ tatiyaṃ.