-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2 Sataraṃsittheraapadāna
Bījanivagga
Sataraṃsittheraapadāna
8.
| 1385 “Ubbiddhaṃ selamāruyha, |
| nisīdi purisuttamo; |
| Pabbatassāvidūramhi, |
| brāhmaṇo mantapāragū. |
9.
| 1386 Upaviṭṭhaṃ mahāvīraṃ, |
| devadevaṃ narāsabhaṃ; |
| Añjaliṃ paggahetvāna, |
| santhaviṃ lokanāyakaṃ. |
10.
| 1387 ‘Esa buddho mahāvīro, |
| varadhammappakāsako; |
| Jalati aggikhandhova, |
| bhikkhusaṃghapurakkhato. |
11.
| 1388 Mahāsamuddovakkhubbho, |
| aṇṇavova duruttaro; |
| Migarājāvasambhīto, |
| dhammaṃ deseti cakkhumā’. |
12.
| 1389 Mama saṅkappamaññāya, |
| padumuttaranāyako; |
| Bhikkhusaṃghe ṭhito satthā, |
| imā gāthā abhāsatha. |
13.
| 1390 ‘Yenāyaṃ añjalī dinno, |
| buddhaseṭṭho ca thomito; |
| Tiṃsakappasahassāni, |
| devarajjaṃ karissati. |
14.
| 1391 Kappasatasahassamhi, |
| aṅgīrasasanāmako; |
| Vivaṭṭacchado sambuddho, |
| uppajjissati tāvade. |
15.
| 1392 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sataraṃsīti nāmena, |
| arahā so bhavissati’. |
16.
| 1393 Jātiyā sattavassohaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Sataraṃsimhi nāmena, |
| pabhā niddhāvate mama. |
17.
| 1394 Maṇḍape rukkhamūle vā, |
| jhāyī jhānarato ahaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
18.
| 1395 Saṭṭhikappasahassamhi, |
| caturo rāmanāmakā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
19.
| 1396 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1397 Itthaṃ sudaṃ āyasmā sataraṃsi thero imā gāthāyo abhāsitthāti.
1398 Sataraṃsittherassāpadānaṃ dutiyaṃ.