-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1 Vidhūpanadāyakattheraapadāna
Bījanivagga
Vidhūpanadāyakattheraapadāna
1.
| 1376 “Padumuttarabuddhassa, |
| lokajeṭṭhassa tādino; |
| Bījanikā mayā dinnā, |
| dvipadindassa tādino. |
2.
| 1377 Sakaṃ cittaṃ pasādetvā, |
| paggahetvāna añjaliṃ; |
| Sambuddhamabhivādetvā, |
| pakkamiṃ uttarāmukho. |
3.
| 1378 Bījaniṃ paggahetvāna, |
| satthā lokagganāyako; |
| Bhikkhusaṃghe ṭhito santo, |
| imā gāthā abhāsatha. |
4.
| 1379 ‘Iminā bījanidānena, |
| cittassa paṇidhīhi ca; |
| Kappānaṃ satasahassaṃ, |
| vinipātaṃ na gacchati’. |
5.
| 1380 Āraddhavīriyo pahitatto, |
| Cetoguṇasamāhito; |
| Jātiyā sattavassohaṃ, |
| Arahattaṃ apāpuṇiṃ. |
6.
| 1381 Saṭṭhikappasahassamhi, |
| bījamānasanāmakā; |
| Soḷasāsiṃsu rājāno, |
| cakkavattī mahabbalā. |
7.
| 1382 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1383 Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.
1384 Vidhūpanadāyakattherassāpadānaṃ paṭhamaṃ.